SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३९० सूत्रकृताङ्ग सूत्रम् २/३/-/६९३ तत्थवुकमा नानाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्ते सु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए इमाओ गाहाओ अनुगंतव्वाओ। मू. (६९४) पुढवी य सक्करा वालुया य उवले सिला य लोणूसे । अयतउय तंब सीसग रुप्प सुवण्णे य वइरे य॥ मू. (६९५) हरियाले हिंगलुए मनोसिला सासगंजणपवाले। अब्भपडलब्भवालुय बायरकाए मणिविहाणा ।। मू. (६९६) गोमेजए य रुयए अंके फलिहे य लोहियक्खे य। मरगयमसारगल्ले भुयमोयग इंदनीले य॥ मू. (६९७) चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोद्धब्बे। चंदप्पभवेरुलिए जलकंते सूरकंते य॥ मू. (६९८) एयाओ एएसुभाणियव्वाओ गाहाओ जाव सूरकतत्ताए विउटृति, तेजीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा नानावण्णा जावमक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं। वृ. अथापरमेतत्पूर्वमाख्यातं इहैके सत्त्वाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशा नानाविधत्रसस्थावराणांशरीरेषुसचित्तेषु अचित्तेषु वापृथिवीत्वेनोत्पद्यन्ते, तद्यथा-सपेशिरःसु मणयः करिदन्तेषुमौक्तिकानि विकलेन्द्रियेष्वपिशुक्त्यादिषु मौक्तिकानि व्यावरेष्वपि वेण्वादिषु तान्येवेति, एवमचित्तेषूषरादिषु लवणभावनोत्पद्यन्ते। तदेवं पृथिवीकायिकानानाविधासुपृथिवीषुशर्करावालुकोपलशिलालवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणिविधानतया समुत्पद्यन्ते । शेषं सुगमं यावच्चात्वारोऽप्यालापका उदकगमेन नेतव्या इति। साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो बिभणिपुराह मू. (६९९) अहावरं पुरक्खायं सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता नानाविहजोणिया नानाविहसंभवा नानाविहवुकमा सरीरजोणिया सरीरसंभवा सरीरवुकमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मठिइया कम्पणा चेव विप्परियासमवेति॥ से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए सया जए-त्तिबेमि ॥ वृ.अथापरमेतदाख्यातं, तद्यथा-सर्वे 'प्राणाः'प्राणिनोऽत्रच प्राणिभूतजीवसत्त्वशब्दाः पर्यायत्वेन द्रष्टव्याः, कथञ्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः,तेच नानाविधयोनिका नानविधासु योनिषूत्पद्यन्ते, नारकतिर्यङ्नरामराणां परस्परगमनसंभवात्, ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराण्याहारयन्ति, तदाहारवन्तश्च तत्रागुप्तास्तदद्वारयाततत्कर्मवशगा नारकतिर्यङनरामरगतिषु जघन्यमध्यमोत्कृष्टिस्थितयो भवन्ति, अनेनेदमुक्तं भवति-यो यागिह भवे स तागेवामुत्रापि भवतीत्येतन्निरस्तं भवति, अपितु कर्मोपगाः कर्मनिदानाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं-दुःखमुपगच्छतीति।। साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-यदेतन्मयाऽऽदितःप्रभृत्युक्तं, तद्यथा-योयत्रोत्पद्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy