________________
श्रुतस्कन्धः-२, अध्ययनं-२,
३४७ गान्धार्यवपतन्युत्पतनी जृम्भणी स्तम्भनी श्लेषणी आमयकरणी विशल्यकरणी प्रकामण्यन्तर्धानकरणीत्येवमादिका विद्या अधीयते, आसांचार्थसंज्ञातोऽवसेय इति, नवरं शाम्बरीद्राविडीकालिङ्गयस्तद्देशोद्भवास्तभाषानिबद्धा वा चित्रफलाः, अवपतनीतुजपन् स्वत एव पतत्यन्यं वा पातयत्ये-वमुत्पतन्यपिद्रष्टव्या। तदेवमेवमादिका विद्या आदिग्रहणायज्ञप्तयादयोगृह्यन्ते।एताश्च विदायः पाषण्डिका अविदितपरमार्था गृहस्था वा स्वयूथ्या वा द्रव्यलिङ्गधारिणोऽन्नपानाद्यर्थं प्रयुञ्जन्ति, अन्येषां वा विरूपरूपाणाम्-उञ्चावचानां शब्दादीनां कामभोगानां कृते प्रयुञ्जन्ति ।
सामान्येन विद्याऽऽसेवनमनिष्टकारीति दर्शयितुमाह-'तिरिच्छ'मित्यादि, तिरश्चीनाम्अननुकूलां सदनुष्ठानप्रतिघातिकां ते अनार्या विप्रतिपन्ना विद्यां सेवन्ते, ते च यद्यपि क्षेत्रार्या भाषास्तिथापि मिथ्यात्वोपहतबुद्धयोऽनार्यकर्मकारित्वादनार्य एव द्रष्टव्याः, ते च स्वायुषः क्षये कालमासे कालं कृत्वा यदि कथञ्चिद्देवलोकगामिनो भवन्ति ततोऽन्यतरेषु आसुरीयकेषु किल्बिषिकादिषु स्थानेषुत्पत्स्यन्ते, ततोऽपि विप्रमुक्ताः-च्युता यदि मनुष्येषूत्पद्यन्ते, तत्र च तत्कर्मशेषतयैडमूकत्वेनाव्यक्तभाषिणस्तमस्त्वेनान्धतया मूकतया वा प्रत्यागच्छन्ति, ततोऽपि नानाप्रकारेषुयातनास्थानेषु नरकतिर्यगादिषूत्पद्यन्ते।।साम्प्रतंगृहस्थानुद्दिश्याधर्मपक्षसेवनमुच्यते
मू. (६६३) से एगइओ आयहेउंवा नायहेउवा सयणहेउंवा अगारहेउं वा परिवारहेछं वा नायगंवासहवासियं वा निस्साए अदुवा अनुगामिए १ अदुवा उवचरए २ अदुवा पडिपहिए ३ अदुवा संधिछेदए ४ अदुवा गंठिछेदए ५ अदुवा उरब्भिए ६ अदुवा सोवरिए ७ अदुवा वागुरिए ८ अदुवा साउणिए ९ अदुवा मच्छिए १० अदुवा गोधायए ११ अदुवा गोवालए १२ अदुवा सोवणिए १३ अदुवा सोवणियंतिए १४॥
एगइओ आनुगामियभावंपडिसंधायतमेवअनुगामियानुगामियंहताछेत्ताभेत्तालुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहि कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ॥से एगइओ उवचरयभावं पडिसंधाय तमेव उवचरियं हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ।
से एगइओ पाडिपहियभावं पडिसंधाय तमेव पाडिपहे ठिच्चा हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ । से एगइओ संधिछेदगभावं पडिसंधाय तमेव संधिछेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ।
___ से एगइओ गंठिछेदगभावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ।।से एगइओ उरब्भियभावं पडिसंधाय उरब्भं वा अन्नतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । एसो अभिलावो सव्वत्थ ।
से एगइओ सोयरियभावं पडिसंधाय महिसंवा अन्नतरं वा तसंपाणंजाव उवक्खाइत्ता भवइ॥से एगइओ वागुरियाभावंपडिसंधाय मियं वाअन्नतरंवा तसं पाणं हताजाव उवक्खाइत्ता भवइ॥से एगइओसउणियभावं पडिसंधाय सउणिवाअन्नतरंवातसंपाणंहताजाव उवक्खाइत्ता भवइ॥ से एगइओ मच्छियभावं पडिसंधाय मच्छंवा अन्नतरंवातसंपाणं हताजाव उवक्खाइत्ता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org