SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३३४ सूत्रकृताङ्ग सूत्रम् २/२//६४९ आयहेउं वा नाइहेउं वा अगारहेउं वा परिवारहेडं वा मित्तहेतुं वा नागहेडं वा भूतहेउं वा जक्खहेउं वा तं दंडं तसथावरेहिपाणेहिं सयमेव निसिरिति अन्नेनवि निसिरावेति अन्नंपि निसिरंतं समनुजाणइ, एवं खलु तस्स तम्पत्तियं सावज्जंति आहिज्जइ, पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिए । वृ. यठप्रथममुपात्तं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थ, तद्यथा नाम कश्चित्पुरुषः पुरुषग्रहणमुपलक्षणं सर्वोऽपि चातुर्गतिकः प्राणी 'आत्मनिमित्तम्' आत्मार्थं तथा 'ज्ञातिनिमित्तं' स्वजनाद्यर्थं तथा अगारं गृहं तन्निमित्तं तथा 'परिवारो' दासीकर्मकरादिकः परिकरो वा-गृहादेर्वृत्त्यादिकस्तन्निमित्तं तथा मित्रनागभूतयक्षाद्यर्थं 'तं' तथाभूतं स्वपरोपघातरूपं दण्डं सस्थावरेषु प्राणिषु स्वयमेव 'निसृजति' निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणीं क्रियां करोतीत्यर्थः, तथाऽन्येनापि कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्ययिकं सावद्यक्रियोपात्तं कर्म 'आधीयते' सम्बध्यते इति । एतत्प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति ॥ मू. (६५०) अहावरे दोच्चे दंडसमादाने अनट्ठादंडवत्तित्ति आहिज्जइ, से जहामनामए केइ पुरिसे जे इमे तसा पाणा भवंति ते नो अच्चाए नो अजिणाए नो मंसाए नो सोणियाए एवं हिययाए पित्ताए वसाए पिच्छाए नो हिंसंति मेत्ति नो हिंसिस्संति मेत्ति नो पुत्तपोसणाए नो पसुपोसणयाए नो अगारपरिवूहणताए नो समणमाहणवत्तणाहेउं नो तस्स सरीरगस्स किंचि विप्परियादित्ता भवंति, से हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति, अनट्ठादंडे । से जहानामए केइ पुरिसे जे इमे थावरा पाणा भवंति, तंजहा-इक्कडा इ वा कडिणा इवा जंतुगाइ वा परगा इवा मोक्खा इ वा तणा इ वा कुसा इ वा कुच्छगा इ वा पव्वगा इवा पलाला इवा, ते नो पुत्तपोसणाए नो पसुपोसणाए नो अगारपडिवूहणयए नो समणमाहणपोसणयाए नो तस्स सरीरगस्स किंचि विपरियाइत्ता भवंति, से हंता छेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति, अनट्ठा दंडे । से जहानामए केइ पुरिसे कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा वलयंसि वा नूमंसि वा गहणंसि वा गहणविदुग्गंसि वा वर्णसि वा वणविदुग्गंसि वा पव्वयंसि वा पव्वयविदुग्गंसि वा तणाइं ऊसविय उसविय सयमेव अगनिकायं निसिरति अन्नेनवि अगनिकायं निसिरावेति अन्नंपि अगनिकायं निसिरिंतं समनुजाणइ अनट्ठादंडे, एवं खलु तस्स तप्पत्तियं सावज्जन्ति आहिज्जइ, दोचे दंडसमादाने अनट्ठादंडवत्तिएत्ति आहिए ।। वृ. तथापरं द्वितीयं दण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुना व्याख्यायते, तद्यथा नाम कश्चित्पुरुषो निर्निमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह- 'जे इमे' इत्यादि, ये केचन 'अमी' संसारान्तर्वर्तिनः प्रत्यक्षा वस्तादयः प्राणिनस्तांश्चासौ हिंसन्नर्चाशरीरं 'नो' नैवाचयै हिनस्ति, तथाऽजिनं चर्म नापि तदर्थम् एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालन ङ्गविषाणनखस्नाय्वस्थ्यस्थिमज्जा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिंसिषुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं चेति, तथा नो 'पुत्रपोषयाये 'ति पुत्रादिकं पोषयिष्यामीत्येतदपि कारणुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, तथाऽगारं गृहं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy