SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं-१, ३१७ कामभोगा अन्नो अहमंसि, से किमंगपुण वयं अन्नमन्नेहिं कामभोगेहिंमुच्छामो? इति संखाएणं वयं च कामभोगेहिं विप्पजहिस्सामो, से मेहावी जाणेजा बहिरंगमेतं, इणमेव उवनीयतरागं। तंजहा-माया मे पिता मे भाया मे भगिणी मे भज्जा मे पुत्ता मेधूता मे पेसा मे नत्ता मे सुण्हा मे सुहा मे पिया मे सहा मे सयणसंगंथसंथुया मे, एते खलु मम नायओ अहमवि एतेसिं, एवं से मेहावी पुवामेव अप्पणा एवं समभिजाणेजा, इह खलु मम अन्नयरे दुक्खे रोयातंके समुप्पजेज्जा अणिढे जाव दुक्खे नो सुहे, से हंता भयंतारो ! नायओ इमं मम अन्नयरंदुक्खं रोयातंकं परियाइयइ अणिटुंजाव नो सुहं, ताऽहंदुक्खामि वा सोयामि वा जाव परितप्पामि वा। इमाओ मे अनयरातो दुक्खातो रोयातंकाओ परिमोएह अणिट्ठाओ जाव नो सुहाओ, एवमेव नो लद्धपुव्वं भवइ, तेसिं वावि भयंताराणं मम नाययाणं इमं अन्नयरं दुक्खे रोयातंके समुपज्जेजा अणिढे जाव नो सुहे, से हंता अहमेतेसिं भयंताराणं नाययाणं इमं अन्नयरं दुक्खं रोयातंकंपरियाइयामिअनिटुंजाव नो सुहे, मामे दुक्खंतु वाजाव मामे परितप्पंतु वा, इमा-ओ णं अन्नयराओ दुक्खातो रोयातंकाओ परिभोएमि अणिट्ठाओ जाव नो सुहाओ, एवमेव नो लद्धपुव्वं भवइ। अन्नरस दुक्खं अन्नो न परियाइयति अन्नेण कडं अन्नो नो पडिसंवेदेति पत्तेयं जायति पत्तेयं मरइ पत्तेयंचयइ पत्तेयं उववज्जइ पत्तेयं झंझा पत्तेयं सन्ना पत्तेयं मन्ना एवं विन्नू वेदणा, इह खलु नातिसंजोगा नो ताणाएवानो सरणाएवा, पुरिसेवाएगता पुब्बि नातिसंजोए विप्पजहति, नातिसंजोगा वा एगता पब्वि परिसं विप्पजहंति, अन्ने खलु नातिसंजोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं नातिसंयोगेहिं मुच्छामो ?, इति संखाए णं वयं नातिसंजोगं विप्पजहिस्सामो। से मेहावी जाणेजा बहिरंगमेयं, इणमेव उवनीयतरागं, तंजहा हत्था मे पाया मे बाहा मे ऊरू मे उदरं मे सीसं से सलं मे सीलं मेवण्णो मे तया मे छाया मे सोयं मे चक्खू मे धाणं मे जिब्बा मे फासा मे ममाइजइ, वयाउ पडिजूरइ, तंजहा-आउओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ जाव फासाओ सुसंधितो संधी विसंधीभवइ, बलियतरंगे गाए भवइ, किण्हा केसा पलिया भवंति। तंजहा-जंपि य इमं सरीरगं उरालं आहारोवइयं एयंपि य अनुपुव्वेणं विप्पजहियव्वं भविस्सति, एवं संखाए से भिक्खू भिक्खायरियाए समुहिए दुहओ लोगं जाणेजा, तंजीवा चेव अजीवा चेव, तसा चेव थावरा चेव ॥ .याध्क्कामभोगेष्वसक्तः सन्नन्तरा नोऽवसीदति पद्मवरपौण्डरीकोद्धरणाय च समर्थो भवति तदेतदहं ब्रवीमीति । अस्य चार्थस्योपदर्शनाय प्रस्तावभारचयन्नाह-प्राचीनादिकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः सन्ति' भवन्ति, तद्यथा-आर्या-आर्यदेशोत्पन्ना मगधादिजनपदोद्भवाः, तथा 'अनार्या' शकयवनादिदेशोद्भवाः, तथा च 'उच्चैर्गोत्रोद्भवा' इक्ष्वाकुहरिवंशादि कुलोद्भवाः, तथा 'नीचैर्गोत्रोद्भवा' वापसदसंभूताः, तथा 'कायवन्तः' प्रांशवः, तथा ‘ह्रस्वा' वामनकादयः, तथा 'सुवर्णा दुर्वर्णा' सुरूपा दूरूपा वा एके केचन कर्मपरवशा भवन्ति,तेषांचार्यादीनां 'ण' मिति वाक्यालङ्कारे क्षेत्राणि' शालिक्षेत्रादीनि वास्तूनि खातोच्छ्रिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy