________________
३१६
सूत्रकृताङ्ग सूत्रम् २/१/-/६४२
तदेवं ते नियतिवादिनोऽनार्या विप्रतिनपन्नास्तमेव नियुक्तिकं नियतिवादं श्रद्दधानास्तमे च प्रतीयन्ते इत्यादि तावन्नैयं यावदन्तरा कामभोगेषु विषण्णा इति चतुर्थ पुरुषजातः समाप्तः साम्प्रतमुपसंजिघृक्षुराह - 'इत्येते' पूर्वोक्तास्तज्जीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृत्वनियति वादपक्षाश्रयिणश्चत्वारः पुरुषा नानाप्रकारा प्रज्ञा-मतिर्येषां ते तथा नाना- भिन्नश्छन्दः - अभिप्रार येषां ते तथा, नानाप्रकारं शीलम् - अनुष्ठानं येषां ते तथा, नानारूपा दृष्टिः दर्शनं येषां ते तथा नानारूपा रूचि चेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भो-धर्मानुष्ठानं येषां ते तथा नानाप्रकारेण परस्परभिन्नेनाध्यवसायेन संयुक्ता धर्मार्थमुद्यताः, प्रहीणः परित्यक्तः पूर्वसंयोग मातृपितृकलत्रपुत्रसंबन्धो यैस्ते तथा -
तथा आराद्यातः सर्वहयधर्मेर्ध्य इत्यार्यो मार्गे निर्दोषः पापलेशासंपृक्तस्तमार्यं मार्गमसंप्राप्त इति पूर्वोक्तया नीत्या ते चत्वारोऽपि नास्तिकादयो 'नो हव्वाए' इति परित्यक्तत्वान्माता पित्रादिसंबन्धस्य धनधान्यहिरण्यादिसंचयस्य च नैहिकसुखभाजो भवन्ति, तथा 'नो पाराए' ि असंप्राप्तत्वादार्यस्य मार्गस्य सर्वोपाधिविशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिनं भवन्ति, न परलोकसुखभाजो भवन्तीति, कित्वन्तराल एव गृहवासार्यमार्गयोर्मध्यवर्तिन ए कामभोगेषु ‘विषण्णा' अध्युपपन्ना दुष्पारपङ्कमग्ना इव करिणो विषीदन्तीति स्थितम् ।
उक्ताः परतीर्थिकाः, साम्प्रतं लोकोत्तरं भिक्षावृत्तिं भिक्षु पञ्चमं पुरुषजातमधिकृत्याह
मू. (६४५) से बेमि पाईणं वा ६ संतेगतिया मणुस्सा भवंति, तंजहा- आरिया वेगे अनारिय वेगे उञ्चागोया वेगे नीया गोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूव वेगे दुरूवा वेगे, तेसिं च णं जणजाणवयाइं परिग्गहियाइं भवंति, तं० अप्पयरा वा भुज्जयरा वा तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिता सतो वावि एगे नायओ उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता असतो वावि एगे नायओ य उवगरणं विप्पजहाय भिक्खायरियाए समुट्ठिता ।
जेते सतो वा असतो वा नायओ य अनायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता पुव्वमेव तेहिं नायं भवइ, तंजहा - इह खलु पुरिसे अन्नमन्नं ममट्टाए एवं विप्पडिवेदेति, तंजहाखेत्तं मे वत्थू मे हिरण्णं मे सुवन्नं मे धणं मे धन्नं मे कंसं मे दूसं मे विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेयं मे सद्दा मे रूवा मे गंधा मे रसा मे फासा मे, एते खलु मे कामभोगा अहमवि एतेसिं ।
से मेहावी पुव्वामेव अप्पणी एवं समभिजाणेज्जा, तंजहा - इह खलु मम अन्नयरे दुक्खे रोयातंके समुप्पज्जेज्जा अनिट्टे अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे नो सुहे से हंता भयंतारो ! कामभोगाइं मम अन्नयरं दुक्खं रोयातंकं परियाइयह अनिट्टं अकंतं अप्पियं असुभं अमन्नं अमणामं दुक्खं नो सुहं, ताऽहं दुक्खामि वा सोयामि वा जूरामि वा तिप्यामि वा पीडामि वा परितप्पामि वा इमाओ मे अन्नयराओ दुक्खाओ रोगातंकाओ पडिमोयह अनिट्ठाओ अकंताओ अप्पियाओ असुभाओ अमणुन्नाओ अमणामाओ दुक्खाओ नो सुहाओ ।
एवामेव नो ध्ध पुव्वं भवइ, इह खलु कामभोगा नो ताणाए वा नो सरणाए वा, पुरिसे वा एगता पुव्विं कामभोगे विप्पजहति, कामभोगा वा एगता पुव्विं पुरिसं विप्पजहंति, अन्ने खलु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org