SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१० सूत्रकृताङ्ग सूत्रम् २/१/-/६४३ चिट्ठति, एवमेव धम्माविपुरिसादिया जावपुरिसमेव अभिभूय चिट्ठति।सेजहानामए पुकखरिणी सिया पुढविजाया जाव पुढविमेव अभिभूय चिट्ठति, एवमेव धम्माविपुरिसादियाजाव पुरिसमेव अभिभूय चिट्ठति। से जहानामए उदगपुक्खले सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति एवमेव धम्माविपुरिसादियाजावपुरिसमेव अभिभूय चिट्ठति।सेजहानामएउदगबुब्बुए सियाउदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति जंपिय इमं समणाणं निग्गंथाणं उद्दिष्टुं पणीयं वियंजियंदुवालसंगं गणिपिडयं, तंजहा - आयारो सूयगडो जाव दिट्ठिवातो, सव्वमेवं मिच्छा, न एयं तहियं, न एयं आहातहियं, इमं सञ्चं इमं तहियं इमं आहातहियं, ते एवं सन्नं कुव्वंति, ते एवं सन्नं संठवेति, ते एवं सन्नं सोवठ्वयंति, तमेवं ते तज्जाइयंदुक्खं नातिउटृति सउणी पंजरंजहा॥ते नो एवं विप्पडिवेदेति, तंजहा-किरिया इवा जाव अनिरए इवा, एवामेव ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारंभंति भोयणाए। एवामेव ते अनारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति ते नो हव्वाए नो पाराए, अंतरा कामभोगेसु विसण्णेत्ति, तच्चे पुरिसजाए ईसरकारणिएत्ति आहिए। वृ.अथ द्वितीयपुरुषादनन्तरंतृतीय ईश्वरकारणिक आख्याये, समस्तस्यापिचेतनाचेतन रूपस्यजगतईश्वरःकारणं, प्रमाणंचात्रतनुभुवनकरणादिकंधर्मित्वेनोपादीयते, ईश्वरकर्तृकमिति साध्योधर्म, संस्थानविशेषत्वात् कूपदेवकुलादिवत् तथा स्थित्वा २ प्रवृत्तेस्यिादिवत्, उक्तंच ॥१॥ “अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्गंवा श्वभ्रमेव वा ॥ इत्यादि । तथा 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य' मित्यादि, तथा चोक्तम् । ॥२॥ “एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवद् ।। इत्यादि, तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते। 'इह खलु' इत्यादि, इहैव-पुरुषजातप्रस्तावे, खलुशब्दो वाक्यालङ्कारे, प्राच्यादिषु दिक्ष्वन्यतमस्यां दिशि व्यवस्थितः कश्चिदेवं ब्रूयात्, तद्यथा राजानमुद्दिश्य तावद्यावत्स्वाख्यातः सुप्रज्ञप्तो धर्मो भवति।।सचायम्-इह खलुधर्मा-स्वभावाश्चेतनाचेतनरूपाः पुरूष-ईश्वरआत्मावाकारणमादिर्येषां तेपुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथापुरुषएवोत्तरं-कार्यं येषांतेपुरुषोत्तराः, तथापुरुषेणप्रणीताःसर्वस्य तदधिष्ठितत्वात्तदात्मकत्वाद्वा, तथापुरुषेण द्योतिताः-प्रकाशीकृताः प्रदीपमणिसूर्यादिनेव घटपटादय इति । ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःखजीवनादिकाः, अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्धरसस्पर्शा अमूर्तिमतां च धर्माधर्माकाशानांगत्यादिका धर्मा, सर्वेऽपीश्वरकृताआत्माद्वैतवादेवाऽऽत्मविवर्ताः, सर्वेऽप्येते पुरुषमेवाभिभूय अभिव्याप्य तिष्ठन्ति । अस्मित्रर्थे दृष्टान्तानाविर्भावयन्नाह-'सेजहानामए' इत्यादि, सेशब्दस्तच्छब्दार्थे, नामशब्दः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy