SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-१, २९७ उन्निक्खिस्सामो, नो यखलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एए पुरिसा अन्ने । __ अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमन्नू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्ठ इति वुचा से पुरिसे अभिक्कमेतं पुक्खरिणिं जावं जावं च णं अभिक्कमे तावं तावं च णं महंते उदए महंते सेए जाव अंतरा पोक्खरिणीए सेयंसि निसन्ने, तच्चे पुरिसजाए। वृ. तृतीयं पुरुषजातमधिकृत्याह- अहावरे तच्चे' इत्यादि सुगम। मू. (६३७) अहावरेचउत्थेपुरिसज्जाए, अह पुरिसे उत्तराओदसाओआगम्मतंपुक्खरिणि, तीसे पुक्खरिणीएतीरे ठिचा पासति तं महं पगं पउमवरपोंडरीयं अनुपुव्वुट्टियंजाव पडिरूवं, ते तत्य तिन्निपुरिसजाते पासति पहीणे तीरं अपत्ते जाव सेयंसि निसन्ने, तएणं से पुरिसे एवं वयासी अहोणंइमे पुरिसा अखेयन्ना जाव नो मग्गस्स गतिपरक्कमन्नूजण्णं एते पुरिसा एवं मन्नेअम्हे एतं पउमवरपोंडरीयं उन्निक्खिस्सामोय खलु एवं पउमवरपोंडरीयं एवं उन्निक्खयव्वं जहा णं एते पुरिसा मन्ने, अहमंसि पुरिसे खेयन्ने जाव मग्गस्स गतिपरक्कमन्नू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामत्तिकट्ठ इति वुच्चा से पुरिसे तं पुक्खरिणिं जावं जावं चणं अभिक्कमेतावं तावं च णं महंते उदए महंते सेए जाव निसन्ने, चउत्थे पुरिसजाए। वृ. यावच्चतुर्थपुरुषजात इति । मू. (६३८) अह भिक्खूलूहे तीरट्ठी खेयन्ने जाव गतिपरक्कमन्नू अन्नतराओ दिसाओवा अनुदिसाओ वा आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिञ्चा पासति तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पासति पहीणे तीरं अपत्ते जाव पउमवरपोंडरीयंनो हव्वाए नो पाराए अंतरा पुक्खरिणीए सेयंसि निसन्ने, तएणं से भिक्खू एवं वयासी _अहोणं इमे पुरिसा अखेयन्ना जाव नो मग्गस्स गतिपरक्कमन्नू, जं एते पुरिसा एवं मन्ने अम्हे एवं पउमवरपोंडरीयं उन्निक्खिस्सामो, नो य खलु एयं पउमवरपोंडरीयं एवं उनिक्खेतव्वं जहा णं एते पुरिसा मन्ने, अहमंसि भिक्खू लूहे तीरट्ठी खेयन्ने जाव मग्गस्स गतिपरक्कमण्णू, अहमेयंपउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्ठ इतिवुच्चा से भिक्खूनोअभिक्कमेतंपुखरिणिं तीसे पुक्खरिणीए तीरे ठिञ्चा सदं कुञ्जा उप्पयाहि खलु भो पउमवरपोंडरीया! उप्पयाहि, अह से अप्पतिते पउमवरपोंडरीए। वृ. साम्प्रतमपरं पञ्चमं तद्विलक्षणं पुरुषजातमधिकृत्याह-'अथे' त्यानन्तर्ये, चतुर्थपुरुषादयमनन्तरः पुरुषःतस्यामूनि विशेषणानि-भिक्षणशीलोभिक्षु-पचनपाचनादिसावद्यानुष्ठानरहिततायनिर्दोषाहारभोजी, तथा रूक्षो' रागद्वेषरहितः, तौ हि कर्मबन्धहेतुतया स्निग्धौ, यथा हि स्नेहाभावाद्रजो न लगति तथा रागद्वेषाभावात्कमरेणुर्न लगति, अतस्तद्रहितो रूक्ष इत्युच्यते तथा-संसारसागरस्यतीरार्थी, तथा क्षेत्रज्ञः स्वेदज्ञोवा, पूर्वं व्याख्यातान्येव विशेषणानि, यावन्मार्गस्य गतिपराक्रमज्ञः, सचान्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तांपुष्करिणीं तस्याश्च तीरे स्थित्वा समन्तादवलोकयन् बहुमध्यदेशभागे तन्महदेकं पद्मवरपौण्डरीकं पश्यति, तांश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy