SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २७० सूत्रकृताङ्ग सूत्रम् १/१४/-/५९८ वृ.सचप्रश्नमुदाहरन् कदाचिदन्यथापिब्रूयादतस्तप्रतिषेधार्थमाह-'स' प्रश्नस्योदाहर्ता सर्वार्थाश्रयत्वाद्रत्नकरण्डकल्पः कुत्रिकापणकल्पोवाचतुर्दशपूर्विणामन्यतरोवाकश्चिदाचार्यादिभि प्रतिभावनवान्-अर्थविशारदस्तदेवंभूतः कुतश्चिन्निभित्ताश्रोतुः कुपितोऽपिसूत्रार्थं 'नछादयेत्' नान्यथाव्याख्यानयेत्स्वाचार्यवानापलपेत्धर्मकथांवा कुर्वन्नार्थछादयेआत्मगुणत्कर्षाभिप्रायेण वापरगुणानछादयेत्तथा परगुणान लूषयेत्-नविडम्बयेत्शास्त्रार्थंवा नापसिद्धान्तेन व्याख्यानयेत् तथा समस्तशास्त्रवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेतान मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादितेत्येवमात्मकं मानम्अभिमान- गर्वं न सेवेत, नाप्यात्मनो बहुश्रुतत्वेन तपस्वित्वेन वा प्रकाशनं कुर्यात्, चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत्, तथा न वापि 'प्रज्ञावान्' सुश्रुतिकः परिहासं' केलिप्रायं ब्रूयाद्, यदिवा कथञ्चिदबुध्यमाने श्रोतरितदुपहासप्रारंपरिहासं न विदश्चात् तथा नापि चाशीर्वादं बहुपुत्रो बहुधनो दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्, भाषासमितियुक्तेन भाव्यमिति ॥ मू. (५९९) भूताभिसंकाइ दुगुंछमाणे, न निब्बहे मंतपदेण गोयं । न किंचि मिच्छे मणुए पयासुं, असाहुधम्माणि न संवएज्जा ॥ वृ.किंनिमित्तमाशीर्वादोन विधेय इत्याह-भूतेषु-जन्तुषूपमर्दशङ्का भूताभिशङ्कातयाऽऽशीवदिं 'सावा सपापंजुगुप्समानोन ब्रूयात्तथा गाायत इतिगोत्रं-मौनं वाकसंयमस्तं मन्त्रपदेन' विद्यापमार्जन विधिना 'न निर्वाहयेत्' न निसर कुर्यात् । यदिवा गोत्रं-जन्तूनां जीवितं मन्त्रपदेन' राजादिगुप्तभाषणपदेन राजादीनामुपदेशदानतो 'न निर्वाहयेत्' नपनयेत्।। एतदुक्तं भवति-न राजादिना सार्धं जन्तुजीवितोपमर्दकं मन्त्रं कुर्यात, तथा प्रजायन्त इति प्रजाः-जन्तवस्तासु प्रजासु मनुजो मनुष्यो व्याख्यानं कुर्वन् धर्मकथां वा न 'किमपि' लाभपूजासत्कारादिकम् इच्छेद्' अभिलषेत्, तथा कुत्सितानाम् असाधूनांधर्मान्-वस्तुदानतर्पणादिकान् ‘न संवदेत्' न ब्रूयाद्यदिवा नासाधुधर्मान् ब्रुवन् संवादयेद् अथवा धर्मकथा व्याख्यानं वा कुर्वन् प्रास्वात्मश्लाघारूपांकीर्तिं नेच्छेदिति॥किञ्चान्यत्मू. (६००) हासं पिनो संधति पावधम्मे, ओए तहीयं फरुसं वियाणे । नो तुच्छए नो य विकंथइज्जा, अनाइले या अकसाइ भिक्खू ॥ वृ.यथापरात्मनोहस्यमुत्पद्यते तताशब्दादिकंशरीरावयमन्यान्वा पापधर्मान् सावद्यान्मनोवाक्कायव्यापारान् ‘नसंधयेत्' न विदध्यात्, तद्यथा-इदंछिन्द्धिमिन्द्धि, तता कुप्रावचनिकान् हास्यप्रायं नोप्रासयेत्, तद्यथा-शोभनं भवदीयं व्रतं, तद्यथा॥॥ “मृद्वी शय्या प्रातरूत्थाय पेया, मध्ये भक्तंपानकंचापराह्ने। द्राक्षाखण्डं शर्कराचार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ।। - इत्यादिकंपरदोषोद्भावनप्रायंपापबन्धकमितिकृत्वा हास्येनापिन वक्तव्यं तथा 'ओजो' रागद्वेषरहितः सबाह्याभ्यन्तरग्रन्थत्यागाद्वा निष्किञ्चनः सन् 'तथ्य' मिति परमार्थतः सत्यमपि परुषं वचोऽपरचेतोविकार ज्ञपरिज्ञया विजानीयात्प्रत्याख्यानपरिज्ञया च परिहरेत्, यदिवा रागद्वेषविरहादोजाः 'तथ्यं' परमार्थभूतमकृत्रिकममप्रतारकं परुष' कर्मसंश्लेषाभावान्निर्ममत्वादल्पसत्त्वैर्दुरनुष्ठेयवाद्वाकर्कशमन्तप्रान्ताहारोपभोगाद्वापरूष-संयम विजानीयात् तदनुष्ठानतः सम्यगवगच्छेत्। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy