SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-११, २२१ वृ तमेवंभूतं शुद्धंपरिपूर्णमनीशंधर्ममजानाना ‘अप्रबुद्धा' अविवेकिनः पण्डितमानिनो' वयमेव प्रतिबुद्धा धर्मतत्त्वमित्येवं मन्यमाना भावसमाधेः-सम्यग्दर्शनाख्यादन्ते-पर्यन्तेऽतिदूरे वर्तन्त इति, ते च सर्वेऽपि परतीर्थिका द्रष्टव्या इति। मू. (५२२) ते य बीओदगं चेव, तमुद्दिस्सा यजं कडं। भोचा झाणं झियायंति, अखेयन्नाऽसमाहिया ॥ वृ.किमिति तेतीर्थिका भावमार्गरूपात्समाधेरे वर्तन्त इत्याशङ्कयाह-'तेच' शाक्यादयो जीवाजीवानभिज्ञतया बीजानि' शालिगोधूमादीनि, तथा शीतोदकम्' अप्रासुकोदकं, तांचोद्दिश्य तद्भक्तैर्यदाहारादिकं कृतं निष्पादितं तत्सर्वमविवेकितयातेशाक्यदयो ‘भुक्त्वा' अभ्यवहत्य पुनः सातद्धिरसगौरवासक्तमनसः संघभक्तादिक्रियया तदवाप्तिकृते आर्तं ध्यानं ध्यायन्ति, न दैहिकसुखैषिणां दासीदासधनधान्यादिपरिग्रहवतां धर्मध्यानं भवतीति, तथा चोक्तम् - ॥१॥ “ग्रामक्षेत्रगृहादीनां, गवां प्रेष्यजनस्य च । यस्मिन्परिग्रहो दृष्टो, ध्यानं तत्र कुतः शुभम् ? ॥ इति, ॥१॥ (तथा) “मोहस्यायतनं धृतेरपचयः शान्तेः प्रतीपो विधि व्यक्षिकषेपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः । दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥ तदेवं पचनपाचनादिक्रियाप्रवृत्तानां तदेव चानुप्रेक्षमाणानां कुतः शुभध्यानस्य संभवः इति । अपिच-ते तीथिका धर्माधर्मविवेके कर्तव्ये 'अखेदज्ञा' अनिपुणाः, तथाहि-शाक्या मनोज्ञाहारवसतिशय्यासनादिकंरागकारणमपि शुभध्याननिमित्तत्वेनाध्यवस्यन्ति, तथाचोक्तम्'मणुण्णंभोयणंभुञ्चे'त्यादि, तथा मांसंकल्किकमित्युपदिश्य संज्ञान्तरसमाश्रयणानिर्दोषंमन्यन्ते, बुद्धसङ्घादिनिमितंचारम्भं निर्दोषमिति, तदुक्तम् - ॥१॥ “मंसनिवत्तिं काउं सेवइदंतिक्कगंति धणिभेया। इयचइऊणारंभ परववएसा कुणइ बालो॥ नचैतावता तन्निर्दोषता, न हिलूतादिकंशीतलिकाद्यभिधानान्तरमात्रेणान्यथात्वं भजते, विषं वा मधुरकाभिधानेनेति, एवमन्येषामपि कापिलादीनामाविर्भावतिरोभावाभिधानाभ्यां विनाशोत्पादावभिदघतामनैपुण्यमाविष्करणीयं । तदेवंतेवराकाः शाक्यादयोमनोज्ञोद्दिष्टभोजिनः सपरिग्रहतयाऽऽर्तध्यायिनोऽसमाहिता मोक्षमार्गाख्याद्भावसमाधेरसंवृततयादूरेणवर्तन्त इत्यर्थः मू. (५२३) जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कलुसाधमं॥ वृ.यथा चैतेरससातागौरवतयाऽऽर्तध्यायिनो भवन्ति तथा दृष्टान्तद्वारेणदर्शयितुमाहयथेत्युदाहरणोपन्यासार्थ यथा' येनप्रकारेण ढङ्कादयः' पक्षिविशेषाजलाशयाश्रया आमिषजीविनो मत्स्यप्राप्तिं ध्यायन्ति, एवंभूतं च ध्यानमार्तरौद्रध्यानरूपताऽत्यन्तकलुषमधमंच भवतीति । मू. (५२४) एवं तु समणा एगे, मिच्छद्दिट्ठी अनारिया। विसएसणं झियायंति, कंका वा कलुसाहमा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy