SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २२० सूत्रकृताङ्ग सूत्रम् १/११/-/५१७ शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं व्रजति मुनिगणः कूपवप्रादिकार्ये ।। तदेवमुभयथापिभाषिते रजसः' कर्मण 'आयो लाभो भवतीत्यतस्तमायंरजसोमीनेनानवद्यभाषणेन वा 'हित्वा' त्यक्त्वा ‘ते’ अनवद्यभाषिणो 'निर्वाणं' मोक्ष प्राप्नुवन्तीति ॥ मू. (५१८) निव्वाणं परमं बुद्धा, नक्खत्ताण व चंदिमा। तम्हा सदा जए दंते, निव्वाणं संधए मुनी। वृ, अपिच-निवृतिनिर्वाणं तत्परम-प्रधानं येषां परलोकार्थिनां बुद्धानां ते तथा तानेव बुद्धान् निर्वाणवादित्वेन प्रधानानित्येतद्दष्टान्तेन दर्शयति-यथा 'नक्षत्राणाम्' अश्विन्यादीनां सौम्यत्वप्रमाणप्रकाशकत्वैरधिकश्चन्द्रमाः। एवं परलोकार्थिनांबुद्धानांमध्ये येस्वर्गचक्रवर्तिसंपन्निदानपरित्यागेनाशेषकर्मक्षयरूपं निर्वाणमेवाभिसंधाय प्रवृत्तास्तएव प्रधानानापरइति, यदिवायथा नक्षत्राणां चन्द्रमाःप्रधानभावमनुभवति एवं लोकस्य निर्वाणं परमं प्रधानमित्येवं 'वुद्धा' अवगततत्त्वाः प्रतिपादयन्तीति, यस्माच्च निर्वाणंप्रधानंतस्मात्कारणात् ‘सदा' सर्वकालं यतः' प्रयतःप्रयत्नवा इन्द्रियनोइन्द्रियदमनेन दान्तो 'मुनिः' साधुः 'निर्वाणमभिसंधयेत्' निर्वाणार्थं सर्वा क्रियाः कुर्यादित्यर्थ ॥ मू. (५१९) वुज्झमाणाण पाणाणं, किच्चंताण सकम्मुणा। आघाति साहु तं दीवं, पतिढेसा पवुच्चई॥ वृ.किञ्चान्यत्-संसारसागरोतोभिर्मिथ्यात्वकषायप्रमादादिकैः ‘उह्यमानानां तदभिमुखं नीयमानानां तथा स्वकर्मोदयेन निकृत्यमानानामशरणानामसुमतांपरहितैकरतोऽकारणवत्सलस्तीर्थकृदन्यो वा गणधराचार्यादिकस्तेषामाश्वासभूतं 'साधुं' शोभनं द्वीपमाख्याति, यथा समुद्रान्तःपतितस्य जन्तोर्जलकल्लोलाकुलितस्य मुमूर्षोरतिश्रान्तस्य विश्रामहेतुं द्वीप कश्चित्साधुर्वत्सलतया समाख्याति। एवं तं तथाभूतं 'द्वीप' सम्यग्दर्शनादिकं संसारभ्रमणविश्रामहेतु परतीर्थिकैरनाख्यातपूर्वमाख्याति, एवंचकृत्वा प्रतिष्ठानंप्रतिष्ठा-संसारभ्रमणविरतिलक्षणैषासम्यग्दर्शनाद्यवाप्तिसाध्या मोक्षप्राप्ति प्रकर्षेण तत्त्वज्ञैः 'उच्यते' प्रोच्यत इति ।। मू. (५२०) आयगुत्ते सया दंते, छिन्नसोए अनासवे । जे धम्मं सुद्धमक्खाति, पडिपुनमनेलिसं ॥ वृ. किंभूतोऽसावाश्वासद्वीपो भवति ? कीद्दग्विधेन वाऽसावाख्यायत इत्येतदाहमनोवाक्कायैरात्मा गुप्तो यस्य स आत्मगुप्तः, तथा सदा' सर्वकालमिन्द्रियनोइन्द्रिरयदमनेन दान्तोवश्येन्द्रियो धर्मध्यानध्यायी वेत्यर्थः । तथा छिन्नानि-त्रोटितानि संसारास्रोतांसि येन स तथा, एतदेव स्पष्टतरमाह-निर्गत आश्रवः-प्राणातिपातादिकः कर्मप्रवेशद्वाररूपो यस्मात्स निराश्रवो यएवंभूतःससमस्तदोषापेतंधर्ममा-ख्याति, किंभूतं धर्मं?-'प्रतिपूर्ण निरवयवतया सर्वविरत्याख्यं मोक्षगमनैकहेतुम् ‘अनीशम्' अनन्यसशमद्वितीयमितियावत्॥ -एवंभूतधर्मव्यतिरेकिणां दोषाभिधित्सयाऽऽहमू. (५२१) तमेव अविजाणंता, अबुद्धा बुद्धमानिनो। बुद्धा मोत्ति य मन्नंता, अंत एते समाहिए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy