SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ २०४ सूत्रकृताङ्ग सूत्रम् १/१०/-१७५ मुपपद्यत इति भावः, तथा विचिकित्सा-चित्तविप्लुतिर्विद्वज्जुगुप्सा वा तां 'तीर्णः' -अतिक्रान्तः 'तदेव च निशङ्कं यज्जिनैः प्रवेदित'मित्येवं निशङ्कतया न क्वचिच्चित्तविप्लुतिं विधत्त इत्यनेन दर्शनसमाधिः प्रतिपादितो भवति । येन केनचित्रासुकाहारोपकरणादिगतेन विधिनाऽऽत्मानं यापयति-पालयतीतिलाढः, स एवम्भूतःसंयमानुष्ठानं चरेद्' अनुतिष्ठेत्, तथा प्रजायन्त इतिप्रजाः-पृथिव्यादयोजन्तवस्तास्वात्मतुल्यः, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः, एवम्भूत एव भावसाधुर्भवतीति, तथा चोक्तम्॥१॥ “जह मम न पियं दुक्खं, जाणिय एमेव सव्वजीवाणं । न हणइ न हणावेइ य, सममणई तेण सो समणो॥ यथा च ममाऽऽक्रुश्यमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते एवमन्येषामपीत्येवं मत्वाप्रजास्वात्मसमो भवति, तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेनजीविष्यामीत्येतदध्यवसायी वा 'आय' कर्माश्रवलक्षणं न कुर्यात्, तथा 'चयम्' उपचयमाहारोपकरणादेर्धनधान्यद्विपदचतुष्प-दादेर्वा परिग्रहलक्षणं संचयमायत्यर्थं सुष्ठु तपस्वी सुतपस्वी-विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यादिति मू. (७६) सबिंदियाभिनिव्वुडे पयासु, चरे मुनी सव्वतो विप्पमुक्के । पासाहि पाणे य पुढोवि सत्ते, दुक्खेण अट्टे परितप्पमाणे ॥ वृ. किश्चान्यत्-सर्वाणि च तानि इन्द्रियाणि च स्पर्शनादीनि तैरभिनिर्वृतः संवृतेन्द्रियो जितेन्द्रिय इत्यर्थः, क्व ?-'प्रजासु' स्त्रीषु, तासु हि पञ्चप्रकारा अपिशब्दादयो विषया विद्यन्ते, तथा चोक्तम्॥१॥ “कलानि वाक्यानि विलासिनीनां, गतानि रम्याण्यवलोकितानि । रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपिच चुम्बनानि॥ तदेवंस्त्रीषु पञ्चेन्द्रियविषयसम्भवात्तद्विषये संवृतसर्वेन्द्रियेण भाव्यम्, एतदेव दर्शयति'चरेत्' संयमानुष्ठानमनुतिष्ठेत् 'मुनि' साधुः “सर्वतः' सबाह्याभ्यन्तरात् सङ्गाद्विशेषण प्रमुक्तो विप्रमुक्तोनिसङ्गोमुनि निष्किञ्चनश्चेत्यर्थः, स एवम्भूतःसर्वबन्धनविप्रमुक्तःसन् ‘पश्य' अवलोकय पृथक पृथक् पृथिव्यादिषु कायेषु सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नान् ‘सत्त्वान्' प्राणिनः अपिशब्दाद्वनस्पतिकाये साधारणशरीरिणोऽनन्तानप्येकत्वमागतान् पश्य, किंभूतान् ? -दुःखेन असातवेदनीयोदयरूपेण दुःखयतीति वा दुःखम्-अष्टप्रकारकर्म तेनान्पिीडितान् परि-समन्तासंसारकटाहोदरे स्वकृतेनेन्धनेन ‘परिपच्यमानान्' क्वाथ्यमानान् यदिवा-दुष्प्रणिहितेन्द्रियानार्तध्यानोपगतान्मनोवाक्कायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति ।।अपिचमू. (७७) एतेसु बाल य पकुव्वमाणे, आवट्टती कम्मसु पावएसु। अतिवायतो कीरति पावकम्म, निउंजमाणे उ करेइ कम्मं ।। वृ. एतेषु प्राङ्निर्दिष्टेषुप्रत्येकसाधारणप्रकारेषूपतापक्रियया बालवत् 'बालः' अज्ञश्चशब्दादितरोऽपि सङ्घट्टनपरितापनापद्रावणादिकेनानुष्ठानेन 'पापानि कर्माणि प्रकर्षेण कुर्वाणस्तेषु च पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजन्तुषु गतः संस्तेनैव संघट्टनादिना प्रकारेणानन्तशः 'आवर्त्यते' पीड्यते दुःखभाग्भवतीति, पाठान्तरं वा ‘एवं तुबाले' एवमित्युपप्रदर्शने यथा चौरः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy