________________
श्रुतस्कन्धः-१, अध्ययनं-९,
१९१ नानाविधैरुपायैर्भेक्ष्यमेषन्त्यन्यान वा विषयसाधनानि ते सर्वेऽप्येषिका इत्युच्यन्ते।
तथा वैशिका' वणिजोमायाप्रधानाः कलोपजीविनः, तथा 'शूद्राः' कृषीवलादयःआभीरजातीयाः कियन्तो वा वक्ष्यन्त इतिदर्शयति-येचान्येवापसदानानारूपसावध आरम्भ निश्रिता' यन्त्रपीडननिलाञ्छनकङ्गिारदाहादिभिः क्रियाविशेषैर्जीवोपमईकारिणः तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्धत इत्युत्तरश्लोके क्रियेति। मू. (४३९) परिग्गहनिविट्ठाणं, वेरं तेसिं पवड्ढई।
आरंभसंभिया कामा, न ते दुक्खविमोयगा ।। वृ. किञ्च-परि-समन्तात् गृह्य इति परिग्रहो-द्विपदचतुष्पदधनधान्यहिरण्यसुवर्णादिषु ममीकारस्तत्र निविष्टानाम्' अध्युपपन्नानां गाध्ध्र्यं गतानां पापम्' असातवेदनीयादिकं तेषां' प्रागुक्तानामारम्भनिश्रितानांपरिग्रहे निविष्टानांप्रकर्षेण 'वर्द्धते' वृद्धिमुपयातिजन्मान्तरशतेष्वपि दुर्मोचं भवति, क्वचित्पाठः 'वेरंतेसिंपवड्ढइत्ति तत्र येन यस्य यथा प्राणिन उपमर्द क्रियतेस तथैव संसारान्तर्वर्ती शतशो दुःखमाक् भवतीति ।
जमदग्निकृतवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्द्धत इति भावः, किमित्येवं?, यतस्ते कामेषु प्रवृत्ताः, कामाश्चारम्भैः सम्यग् भृताः संभृताःआरम्भपुष्टा आरम्भाश्च जीवोपमर्दकारिणः अतोन ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तद्विमोचका भवन्ति-तस्यापनेतारोन भवन्तीत्यर्थः । मू. (४४०) आधायकिञ्चमाहेउं, नाइओ विसएसिणो।
अन्ने हरंतितं वित्तं, कम्मी कम्मेहिं किच्चती ।। वृ.किञ्चान्यत्-आहन्यन्ते-अपनीयन्ते विनाश्यन्ते प्राणिनां दशप्रकाराअपिप्राणायस्मिन् सआघातो-मरणं तस्मै तत्र वा कृतम्-अग्निसंस्कारजलाञ्जलिप्रदानपितृपिण्डादिकमाघातकृत्यं तदाघातुम्-आधायकृत्वा पश्चात् 'ज्ञातयः' स्वजनाः पुत्रकलत्रभ्रातव्यादयः,किम्भूताः? -विषयानन्वेष्टुंशीलं येषां तेऽन्येऽपि विषयैषिणः सन्तस्तस्यदुःखार्जितं वित्तं' द्रव्यजातम् ‘अपहरन्ति' स्वीकुर्वन्ति, तथा चोक्तम्॥१॥
"ततस्तेनार्जितैर्द्रव्यदरैिश्च परिरक्षितैः।
क्रीडन्त्यन्ये नरा राजन्!, हष्टास्तुष्टा ह्यलङ्कृताः॥ सतुद्रव्यार्जनपरायणः सावद्यानुष्ठानवान् कर्मवान् पापी स्वकृतैः कर्मभिसंसारे ‘कृत्यते' छिद्यते पीड्यत इतियावत् स्वजनाश्च तद्रव्योपजीविनस्तत्राणाय न भवन्तीति दर्शयितुमाहमू. (४४१) माया पिया ण्हुसा भाया, भज्जा पुत्ता य ओरसा।
नालं ते तव ताणाय, लुप्पंतस्स सकम्मुणा ॥ वृ. 'माता' जननी 'पिता' जनकः ‘स्नुषा' पुत्रवधूः 'भ्राता' सहोदरः तथा भार्या' कलत्रं पुत्राश्चौरसाः-स्वनिष्पादता एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय 'नालं' न समर्था भवन्तीति।
इहापि तावन्नैते त्राणाय किमुतामुत्रेति, दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, तेन महासत्त्वेन स्वजनाभ्यर्थितेनापिनप्राणिष्वपकृतम्, अपित्वात्मन्येवेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org