SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० सूत्रकृताङ्ग सूत्रम् १/८/-/४१०/नि. [९६] ॥१॥ “सव्वनईणंजा होज्ज वालुया गणणमागया सन्ती । तत्तो बहुयतरागो अत्थो एगस्स पुव्वस्स ।। ॥२॥ सव्वसमुद्दाण जलं जइपत्थमियं हविज्ज संकलियं । एत्तो बहुयतरागो अत्थो एगस्स पुव्वस्स । तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थत्वादनन्तता वीर्यस्येति । सर्वमप्येतद्वीर्यं त्रिधेति प्रतिपादयितुमाहनि. [९७] सव्वंपियतं तिविहं पंडिय बालविरियं च मीसंच। अहवावि होति दुविहं अगारअनगारियं चेव ॥ वृ. सर्वमप्येतद्भाववीर्यं पण्डितबालमिश्रभेदात् त्रिविधं, तत्रानगाराणां पण्डितवीर्य बालपण्डितवीर्यंत्वगाराणां गृहस्थानामिति, तत्र यतीनांपण्डितवीर्यं सादिसपर्यवसितं, सर्वविरति प्रतिपत्तिकालेसादिता सिद्धावस्थायां तदभावात्सान्तं, बालपण्डितवीर्यंतुदेशविरतिसद्भावकाले सादि सर्वविरतिसद्भावे त शे वा सपर्यवसानं, बालवीर्यं त्वविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितं भव्यानां त्वनादिसपर्यवसितं, सादिसपर्यवसितं तु विरतिभ्रंशात् सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोपार्द्धपुद्गलपरावर्तात् विरतिसद्भावत् सोन्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गकस्य त्वसम्भव एव, यदिवा। __पण्डितवीर्यं सर्वविरतिलक्षणं, विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशमलक्ष्णात्रिविधैव, अतोवीर्यमपि त्रिधैव भवति ।गतोनामनिष्पन्नो निक्षेपः, तदनुसूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुञ्चारयितव्वं, तच्चेदंमू. (४११) दुहा वेयं सुयक्खायं, वीरियंति पुवुच्चई। किं नु वीरस्स वीरत्तं, कहं चेयं पवुच्चई। वृ. द्वे विधे-प्रकारावस्येति द्विविधं-द्विप्रकारं, प्रत्यक्षासन्नवाचित्वात् इहमो यदनन्तरं प्रकर्षेणोच्यते प्रोच्यते वीर्यं तद्विभेदं सुष्ठाख्यातं स्वाख्यातं तीर्थकरादिभिः, वा वाक्यालङ्कारे, तत्र 'ईरगतिप्रेरणयोः' विशेषेणईरयति-प्रेरयति अहितं येन तद्वीर्यं जीवस्य शक्तिविशेष इत्यर्थ तत्र, किंनु ‘वीरस्य' सुभटस्य वीरत्वं?, केन वा कारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वितर्कयति-किं तद्वीर्यं ?, वीरस्य वा किं तद्वीरत्वमिति॥ मू. (४१२) कम्ममेगे पवेदेति, अकम्मं वावि सुव्वया। एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया॥ वृ. तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह-कम-क्रियानुष्ठानमित्येतदेके वीर्यमिति प्रवेदयन्ति, यदिवा-कर्माष्टप्रकारं कारणे कार्योपचारात् तदेव वीर्यमिति प्रवेदयन्ति, तथाहिऔदयिकभावनिष्पन्नं कर्मेत्युपदिश्यते, औदयिकोऽपिच भावः कर्मोदयनिष्पन्न एव बालवीर्य। द्वितीयभेदस्त्वयं-न विद्यते कर्मास्येत्यकर्मा-वीर्यान्तरायक्षयजनितं जीवस्य सहजं वीर्यमित्यर्थः,चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितंच, हेसुव्रता!एवम्भूतंपण्डितवीर्य जानीतयूयं आभ्यामेवद्वाभ्यां स्थानाभ्यांसकर्मकाकर्मकापादितबालपण्डितवीर्याभ्यांव्यवस्थितं वीर्यमित्युच्यते, यकाभ्यांचययोर्वा व्यवस्थिता मत्येषुभवामाः 'दिस्संत' इति दृश्यन्तेऽपदिश्यन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy