SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ॥४॥ १७६ सूत्रकृताङ्ग सूत्रम् १/७/-/४०७ एवं सर्वैरपि 'कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्योगृद्धिं विनीय' अपनीयसंयममनुपालयेदिति, सर्वथा मनोज्ञेतरेषु विषयेषु रागद्वेषं न कुर्यात्, तथा चोक्तम् - ॥१॥ “सद्देसु य भद्दयपावएसु, सोयविसयमुवगएसु । तुटेण व रुटेण व, समणेण सया न होयव्वं ।। ॥२॥ रूवेसु य भद्दयपावएसु, चक्खुविसयमुवगएसु । तुटेण व रुद्वेण व समणेण सया न होयव्वं ॥ ॥३॥ गंधेसुय भद्दयपावएसु, घाणविसयमुवगएसु । तुटेण व रुढेण व सामेव सयान हौयवां ॥ भक्खेसु य भद्दयपावएसु, रसणविसयमुवगएसु । तुटेण व रुटेण व, समणेण सया न होयव्वं ॥ ॥५॥ फासेसुय भद्दयपावएसु, फासविसयमुवगएसु । तुट्टेण व रुटेण व, समणेण सयान होयव्वं ।। मू. (४०८) सव्वाइं संगाइं अइच्च धीरे, सव्वाइंदुक्खाइं तितिक्खमाणे । ___ अखिले अगिद्धे अनिएयचारी, अभयंकरे भिक्खु अनाविलप्पा॥ वृ.यथाचेन्द्रियनिरोधोविधेय एवमपरसङ्गनिरोधोऽपिकार्यइति दर्शयति-सर्वान् ‘सङ्गान्' सम्बन्धान्आन्तरान् स्नेहलक्षणान्बाह्यांश्चद्रव्यपरिग्रहलक्षणान् ‘अतीत्य' त्यक्त्वा धीरो' विवेकी सर्वाणि 'दुःखानि' शारीरमानसानि त्यक्त्वा परीषहोपसर्गजनितानि 'तितिक्षमाणः' अधिसहन् 'अखिलो' ज्ञानदर्शनचारित्रैः सम्पूर्ण तथा कामेष्वगृद्धस्तथा 'अनियतचारी' अप्रतिबद्धविहारी तथाजीवानामभयंकरोभिक्षणशीलो भिक्षु-साधुः एवम् अनाविलो' विषयकषायैरनाकुल आत्मा यस्यासावनाविलात्मा संयममनुवर्तत इति ॥ मू. (४०९) भारस्स जाता मुनि भुंजएज्जा, कंखेज पावस्स विवेग भिक्खू। दुक्खेण पुढे धुयमाइएज्जा, संगामसीसे व परं दमेज्जा ।। वृ. किञ्चान्यत्-संयमभारस्य यात्रार्थ-पञ्चमहाव्रतभारनिर्वाहणार्थ 'मुनि' कालत्रयवेत्ता 'भूजीत' आहारग्रहणं कुर्वीत, तथा पापस्य' कर्मणःपूर्वाचरितस्य 'विवेकं पृथग्भावंविनाशमाका क्षेत् 'भिक्षु' साधुरिति, तथा-दुःखयतीति दुःखं-परीषहोपसर्गजनिता पीडा तेन 'स्पृष्टो' व्याप्तः सन् ‘धूतं संयममोक्षंवा 'आददीत' गृह्णीयात्, यथासुभटः कश्चित्सङ्गग्रामशिरसिशत्रुभिरभिद्रुतः 'परं' शचंदमयति एवं परं-कर्मशत्रुपरीषहोपसर्गाभिद्रुतोऽपि दमयेदिति ॥ मू. (४१०) अवि हम्ममाणे फलगावतट्ठी, समागमं कंखति अंतकस्स। निधूय कम्मं न पवंचुवेइ, अक्खक्खए वा सगडां तिबेमि॥ वृ. अपि च-परीषहोपसर्गेर्हन्यमानोऽपि-पीड्यमानोऽपि सम्यक् सहते, किमिव ?. फलकवदपकृष्टः यथा फलकमुभाभ्यामपि पावभ्यां तष्टं-घट्टितं सत्तनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा निष्टप्तदेहस्तनुः-दुर्बलशरीरोऽरक्तद्विष्टश्च, अन्तकस्य-मृत्योः 'समागम' प्राप्तिम् ‘आकाङ्क्षति' अभिलषति, एवं चाष्टप्रकारं कर्म 'निर्धूय' अपनीयन पुनः प्रपञ्च जातिजरामरणरोगशोकादिकंप्रपञ्चयतेबहुधा नटवद्यस्मिन्स प्रपञ्चःसंसारस्तं 'नोपैति' न याति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy