SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६४ सूत्रकृताङ्ग सूत्रम् १/६/-/३७८ पगमंपरिच्छिद्य-स्वतः सम्यगवगम्य सम्यगवबोधेन, तथा स एववीरवर्धमानस्वामी सर्वमन्यमपि बौद्धादिकंयंकञ्चनवादमपरान्सत्त्वान् यथावस्थिततत्त्वोपदेशेन वेदयित्वा' परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु यथा अन्ये, तदुक्तम् - ॥१॥ “यथा परेषां कथका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्वक्तृत्वदोषास्त्वयि ते न सन्ति । --इति 'दीर्घरात्रम्' इति यावजीवं संयमोत्थानेनोत्थित इति॥ मू. (३७९) से वारिया इत्थी सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए। लोगं विदित्ता आरं परं च, सव्वं पभू वारिया सव्ववारं। वृ.अपिच-स भगवान् वारयित्वा-प्रतिषिध्य किं तदित्याह-'स्त्रियम्' इति स्त्रीपरिभोगं मैथुनमित्यर्थः, सहरात्रिभक्तेन वर्तत इति सरात्रिभक्तं, उपलक्षणार्थत्वादस्यान्यदपिप्राणातिपातनिषेधादिकंद्रष्टव्यं, तथाउपधान-तपस्तद्विद्यतेयस्यासौ उपधानवान्-तपोनिष्ठप्तदेहः, किमर्थमिति दर्शयति-दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तस्य क्षयः-अपगमस्तदर्थं । मू. (३८०) सोच्चा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्धं । तंसदहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥त्तिबेमि । वृ.किञ्च-लोकं विदित्वा 'आरम्' इहलोकाख्यं परं परलोकाख्यं यदिवा-आरं-मनुष्यलोकं पारमिति-नारकादिकं स्वरूपतस्तप्राप्तिहेतुतश्च विदित्वा सर्वमेतत् 'प्रभुः' भगवान् ‘सर्ववारं' बहुशोनिवारितवान्, एतदुक्तं भवति-प्राणातिपातनिषेधादिकंस्वतोऽनुष्ठाय परांश्चस्थापितवान्, न हि स्वतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तम्॥१॥ "ब्रुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन्, परान्नालं कश्चिद्दमयितु मदान्तः स्वयमिति। भवानिश्चित्यैवं मनसि जगदाधाय सकलं, स्वमात्मानं तावद्दमयितुमदान्तं व्यवसितः॥ ॥१॥ “तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वयधूयंमि । अनिगूहियबलविरओ सव्वत्थामेसु उज्जमइ॥ इत्यादि साम्प्रतं सुधर्मस्वामी तीर्थकरगुणानाख्याय स्वशिष्यानाह-“सोच्चा य' इत्यादि, श्रुत्वाच दुर्गतिधारणाद्धर्म-श्रुतचारित्राख्यमर्हद्भिर्भाषितं-सम्यगाख्यातमर्थपदानि-युक्तयो हेतवो वा तैरुपशुद्धम् अवदातं सधुक्तिकं सद्धेतुकं वा यदिवा अर्थ-अभिधेयैः पदैश्च-वाचकैः शब्दैः उप-सामीप्येन शुद्धं-निर्दोष, तमेवम्भूतमर्हद्भिर्भाषितं धर्म श्रद्दधानाः, तथाऽनुतिष्ठन्तो 'जना' लोका 'अनायुषः' अपगतायुःकर्माणःसन्तः सिद्धाः, सायुषश्चन्द्राद्या देवाधिपा आगमिष्यन्तीति इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत्। अध्ययन-६ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिताशीलानाचार्यविरचिता प्रथम श्रुतस्कन्धस्य षष्ठमध्ययनटीका परिसमाप्त। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy