SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १६२ सूत्रकृताङ्ग सूत्रम् १/६/-/३७४ वृ. तथास्वपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषांमध्येजीवानांजीवितार्थिनां त्राणकारित्वादभयप्रदानं श्रेष्ठं, तदुक्तम् - ॥१॥ “दीयते म्रियमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति ।। इति, गोपालाङ्गनादीनांदृष्टान्तद्वारेणार्थोबुद्धीसुखेनारोहतीत्यतःअभयप्रदानप्राधा-न्यख्यापनार्थं कथानकमिदं-वसन्तपुरे नगरे अरिदमनो नाम राजा, स च कदाचिच्चतुर्वधूसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति, तेन कदाचिच्चौरो रक्तकणवीरकृतमुण्डमालो रक्तपरिधानो रक्तचन्दनोपलिप्तश्च प्रहवतध्यडिण्डिमो राजमार्गेणनीयमानः सपत्नीकेन दृष्टः, दृष्ट्वाचताभिः पृष्टं-किमनेनाकारीति?,तासामेकेन राजपुरुषेणाऽऽवेदितं यथा - परद्रव्यापहारेण राजविरुद्धमिति, तत एकया राजा विज्ञप्यो यथा-यो भवता मम प्राग वरः प्रतिपन्नः सोऽधुना दीयतां येनाहमस्योपकरोमि किञ्चित्, राज्ञाऽपि प्रतिपन्न, ततस्तया स्नानादिपुरःसरमलङ्कारेणालङ्कृतो दीनारसहव्ययेनपञ्चविधान् शब्दादी विषयानेकमहःप्रापितः, पुनर्वितीययाऽपि तथैव द्वितीयमहो दीनारशतसहस्रव्ययेन लालितः, ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुझंतु राजानुमत्या मरणाद्रक्षितःअभयप्रदानेन, ततोऽसावन्याभिर्हसितानास्यत्वया किञ्चिद्दत्तमिति, तदेवंतासांपरस्परबहूपकारविषये विवादे राज्ञाऽसावेव चौरः समाहूय पृष्टो यथा केन तव बहूपकृतमिति, तेनाप्यमाणि यथा नमया मरणमहाभयभीतेन किञ्चित् स्नानादिकं सुखं व्यज्ञायीति, अभयप्रदानाकर्णनेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् । तथा सत्येषुच वाक्येषु यद् ‘अनवद्यम्' अपापंपरपीडानुत्पादकंतत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यं, सद्यो हितं सत्यमितिकृत्वा, तथा चोक्तम् - ॥१॥ “लोकेऽपि श्रूयते वादो, यथा सत्येन कौशिकः । पतितो वधयुक्तेन, नरके तीव्रवेदने ।। ॥१॥ "तहेव काणं काणत्ति, पंडगं पंडगत्ति वा। वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वदे॥ तपस्सु मध्ये यथैवोत्तमं नवविधब्रह्मगुप्तयुपेतं ब्रह्मचर्यं प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यांशीलेन च ‘ज्ञातपुत्रो' भगवान् श्रमणः प्रधान इति॥ मू. (३७५) ठिई। सेट्ठा लवसत्तमा वा, सभा सुहम्मा व सभाण सेट्ठा। निव्वाणसेट्ठा जह सव्वधम्मा, न नायपुत्ता परमत्थि नाणी॥ वृ.किञ्च-स्थितिमतांमध्ये यथा लवसत्तमाः' पञ्चानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थितिवर्तिनः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतो लवसत्तमास्तेऽभिधीयन्ते, सभानांच' पर्षदांचमध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतत्वात्तथा यथा सर्वेऽपि धर्मा 'निर्वाणश्रेष्ठाः' मोक्षप्रधाना भवन्ति। कुप्रावचनिका अपि निर्वाणफलमेव स्वदर्शनं ब्रुवते यतः, एवं ज्ञातपुत्रात्' वीरवर्धमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy