SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ सूत्रकृताङ्ग सूत्रम् १/३/४/२४० ॥१॥ “सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाक्षेपमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो ष्टिबाणाः पवन्ति । -तदेवं वैतरणी नदीवत् दुस्तरा नार्यो भवन्तीति । मू. (२४१) जेहिं नारीण संजोगा, पूयणा पिट्टतो कता। सव्वमेयं निराकिच्चा, ते ठिया सुसमाहिए। वृ अपिच- “यैः' उत्तमसत्त्वैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्तकटवोनारीसंयोगाः परित्यक्ताः, तथा तत्सङ्गार्थमेव वस्त्रालङ्कारमाल्यादिभिरात्मनः ‘पूजना' कामविभूषा ‘पृष्ठतः कृता' परित्यक्तेत्यर्थः, “सर्वमेतत्' स्त्रीप्रसङ्गादिकं क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसेवितपन्थानंप्रतिप्रवृत्तास्तेसुसमाधिना-स्वस्थचित्तवृत्तिरूपेण व्यवस्थिताः, नोपसर्गरनुकूलप्रतिकूलरूपैः प्रक्षोभ्यन्ते, अन्येतुविषयाभिष्वङ्गिणः स्यादिपरीषहपराजिता अङ्गारोपरिपतितमीनवद्रागाग्निनादह्यमानाअसमाधिना तिष्ठन्तीतिस्त्र्यादिपरीषहपराजयस्यफलं दर्शयितुमाहमू. (२४२) एते ओधं तरिस्संति, समुदं ववहारिणो। जत्थ पाणा विसन्नासि, किच्चंती, सयकम्मुणा ॥ वृ.यएतेअनन्तरोक्ता अनुकूलप्रतिकूलोपसर्गजेतारएते सर्वेऽपि ओघं संसारंदुस्तरमपि तरिष्यन्ति, द्रव्योघद्दष्टान्तमाह-समुद्रं लवणसागरमिवयथा व्यवहारिणः' सांयात्रिकायानपात्रेण तरन्ति । एवं भावौघमपि संसारं संयमयानपात्रेण यतयस्तरिष्यन्ति, तथा तीस्तरन्ति चेति, भावौघमेव विशिनष्टि-'यत्र' यस्मिनभावौधेसंसारसागरे प्राणाः' प्राणिनः स्त्रीविषयसंगाद्विषण्णाः सन्तः ‘कृत्यन्ते' पीड्यन्ते 'स्वकृतेन' आत्मनाऽनुष्ठितेनपापेन 'कर्मणा' असद्वेदनीयोदयरूपेणेति मू. (२४३) तंच भिक्खू परिन्नाय, सुव्बते समिते चरे। मुसावायं च वज्जिज्जा, अदिन्नादाणं च वोसिरे ॥ वृ. साम्प्रतमुहसंहाराव्याजेनोपदेशान्तरदित्सयाह-तदेतद्यप्रागुक्तं यथा-वैतरणीनदीवत् दुस्तरानार्योयैः परित्यक्तास्ते समाधिस्थाः संसारंतरन्ति, स्त्रीसङ्गिनश्चसंसारान्तर्गताः स्वकृतकर्मणा कृत्यन्त इति, तदेतत्सर्वंभिक्षणशीलोभिक्षुः ‘परिज्ञाय' हेयोपादेयतयाबुध्ध्वा शोभनानिव्रतान्यस्य सुव्रतः पञ्चभिः समितिभिः समित इत्यनेनोत्तरगुणावेदनं कृतमित्येवंभूतः ‘चरेत्' संयमानुष्ठानं विदध्यात्। तथा 'मृषावादम्' असद्भूतार्थभाषणं विशेषेण वर्जयेत्, तथा अदत्तादानंचव्युत्सृजेद्' दन्तशोधनमात्रमप्यदत्तं न गृह्णीयात्, आदिग्रहणान्मैथुनादेः परिग्रह इति, तच्च मैथुनादिकं यावज्जीवमात्महितं मन्यमानः परिहरेत् । मू. (२४४) उड्ढमहे तिरियं वा, जे केई तसथावरा। सव्वत्थ विरतिं कुज्जा, संति निव्वाणमाहिया। वृ. अपरव्रतानामहिंसाया वृत्तिकल्पत्वात् तत्प्रा धान्यख्यापनार्थमाऊलमधस्तियक्ष्वित्यनेन क्षेत्रप्राणातिपातोगृहीतः, तत्र ये केचनत्रसन्तीतित्रसा-द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तापर्याप्तकभेदभिन्नाः, तथा तिष्ठन्तीति स्थावराः-पृथिव्यप्तेजोवायुवनस्पतयः सूक्ष्मबादरपर्याप्तकाप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy