SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, अध्ययनं ३, उद्देशकः - ४ १११ मिथ्या-विपरीता तत्त्वाग्राहिणी द्दष्टि-दर्शनं येषां ते तथा, आरात्-दूरे याता-गताः सर्वहेयधर्मेभ्य इत्यार्यानआर्या अनार्याधर्मविरुद्धानुष्ठानात्, त एवंविधा ‘अध्युपपन्ना' गृनवइच्छामदनरूपेषु कामेषु कामैर्वा करणभूतैः सावद्यानुष्ठानेष्विति । अत्र लौकिकं दृष्टान्तमाह-यथा वा 'पूतना' डाकिनी 'तरुणके' स्तनन्धयेऽध्युपपन्ना, एवं तेऽप्यनार्या कामेष्विति, यदिवा पूयण'त्तिगड्डरिका आत्मीयेऽपत्येऽध्युपपन्ना, एवंतेऽपीति, कथानकं चात्र-यथा किल सर्वपशूनामपत्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थं क्षिप्तानि, तत्र चापरा मातरः स्वकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्था रूदन्त्यस्तिष्ठन्ति, उरभ्री त्वपत्यातिस्नेहेनान्धाअपायमनपेक्ष्य तत्रैवात्मानंक्षिप्तवतीत्यतोऽपरपशुभ्यः स्वापत्येऽध्युपपन्नेति, एवं तेऽपि कामाभिष्वङ्गिणां दोषमाविष्कुर्वन्नाहमू. (२३८) अनागयमपस्संता, पच्चुप्पन्नगवेसगा। ते पच्छा परितप्पंति, खीणे आउंमि जोव्वणे ।। वृ. 'अनागतम् एष्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महत् दुःखम् 'अपश्यन्तः' अपर्यालोचयन्तः, तथा प्रत्युत्पन्नं' वर्तमानमेव वैषयिकं सुखाभासम् ‘अन्वेषयन्तो' मृगयमाणा नानाविधैरुपायैर्भोगान्प्रार्थयन्तः तेपश्चात्क्षीणे स्वायुषि जातसंवेगायौवने वाऽपगते परितप्यन्ते' शोचन्ते पश्चात्तापं विदधति, उक्तं च - ॥१॥ “हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम् । यन्मया प्राप्य मानुष्यं, सदर्थे नादरः कृतः ॥ (तथा) ॥२॥ “विहवावलेनडिएहिं जाइंकीरंतिजोव्वणमएणं । वयपरिणामे सरियाई ताई हिअए खुडुक्कंति ॥ मू. (२३९) जेहिं काले परिकंतं, न पच्छा परितप्पए। ते धीरा बंधणुम्मुक्का, नावकंखंति जीविअं॥ वृ ये तूत्तमसत्त्तया अनागतमेव तपश्चरणादावुद्यमं विदधति न ते पश्चाच्छोचन्तीति दर्शयितुमाह-'यैः' आत्महितकर्तृभि ‘काले' धर्मार्जनावसरे ‘पराक्रान्तम्' इन्द्रियकषायपराजयायोद्यमो विहितो न ते ‘पश्चात्' मरणकाले वृद्धावस्थायां वा 'परितप्यन्ते' न शोकाकुला भवन्ति, एकवचननिर्देशस्तु सौत्रश्च्छान्दसत्वादिति, धर्मार्जनकालस्तुविवेकिनांप्रायशः सर्वएव, यस्मात्स एव प्रधानपुरुषार्थ, प्रधान एव च प्रायशः क्रियमाणो घटां प्राञ्चति । ततश्च ये बाल्याप्रभृत्यकृतविषयासङ्गतया कृततपश्चरणाः ते 'धीराः' कर्मविदारणसहिष्णवो बन्धनेन-स्नेहात्मकेन कर्मणाचोत्-प्राबल्येन मुक्ता नावकाङ्क्षन्ति असंयमजीवितं, यदिवा-जीविते मरणे वा निस्पृहाः संयमोद्यममतयो भवन्तीति ।। अन्यञ्चमू. (२४०) जहा नई वेयरणी, दुत्तरा इह संमता। एवं लोगंसि नारीओ, दुरुत्तरा अमईमया ॥ वृ. यथेत्युदाहरणोपन्यासार्थः, यथा वैतरणी नदीनां मध्येऽत्यन्तवेगवाहित्वात् विषमतटत्वाच्च 'दुस्तरा' दुर्लझ्या एवम्' अस्मिन्नपिलोकेनार्यः 'अमतिमता' निर्विवेकेन हीनसत्त्वेन दुःखेनोत्तीर्यन्ते, तथाहि-ता हावभावैः कृतविद्यानपि स्वीकुर्वन्ति, तथा चोक्तम् - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy