SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ८ १ आर्यभाषाः अर्थ-(अनडुहः) अनडुह इस (अङ्गस्य) अङ्ग को (सौ) सु प्रत्यय परे होने पर (म्) नुम् आगम होता है । उदा० - अनड्वान् । बैल । अन: =शकटं वहतीति अनड्वान् । हे अनड्वन् ! हे बैल | सिद्धि - (१) अनड्वान् । अनडुह्+सु। अनडु नुम् ह्+स् । अनडुन्ह्+स् । अनड्डु आम् न् ह+स् । अनड्व् आ न्ह+स् । अनड्वान्ह+० । अनड्वान्० । अनड्वान् । यहां 'अनडुह' शब्द से 'स्वौजस ० ' ( ४ ।१ । २ ) से 'सु' प्रत्यय है। 'सु' प्रत्यय के परे होने पर इस सूत्र से 'अनडुह' को नुम्' आगम होता है। तत्पश्चात् 'चतुरनडुहोरामुदात्त: ' (७ 1१1९८) से 'आम्' आगम भी होता है। 'हल्ड्याब्भ्यो दीर्घात् ० ' ( ६ |१ /६७) से 'सु' का लोप, 'संयोगान्तस्य लोप:' (८/२/२३) से हकार का लोप और 'इको यणचि' (६।१।७६) से यण् आदेश होता है। हे अनड्वन् ! यहां सम्बोधन में 'अम् सम्बुद्धौ' (७ 1१1९९) से 'अम्' आगम होता है। शेष कार्य पूर्ववत् है । नुम्-आगमः (३८) दृक्स्ववस्स्वतवसां छन्दसि । ८३ । प०वि०--दृक्-स्ववस्- स्वतवसाम् ६ । ३ छन्दसि ७ । १ । स०-दृक् च स्ववस् च स्वतवस् च ते दृक्स्ववस्स्वतवस:, तेषाम्दृक्स्ववस्स्वतवसाम् (इतरेतरयोगद्वन्द्वः) । अनु०-अङ्गस्य, नुम्, साविति चानुवर्तते । अन्वयः-छन्दसि दृकस्ववस्स्वतवसाम् अङ्गानां सौ नुम् । अर्थः-छन्दसि विषये दृक्स्ववस्स्वतवसाम् अङ्गानां सौ परतो नुमागमो भवति । उदा०-(दृक्) ईदृङ् । तादृङ् । यादृङ् । सदृङ् (ऋ० १।९४।७)। (स्ववस्) स्ववान् (ऋ० १० । ९२ । ९) । ( स्वतवस् ) स्वतस्वाँ: पायुरग्ने (ऋ०४।२।६) । आर्यभाषाः अर्थ- (छन्दसि ) वेदविषय में (दृक्स्ववस्स्वतवसाम्) दृक्, स्ववस्, स्वतवस् इन (अङ्गानाम्) अङ्गों को (सौ) सु प्रत्यय परे होने पर (नुम् ) नुम् आगम होता है। उदा०- -(दृक्) ईदृङ् | ऐसा । तादृङ् । वैसा । यादृङ् । जैसा । सदृङ् (ऋ० १।९४।७) । सदृश=समान। (स्ववस्) स्ववान् (ऋ० १०/१२/९) । स्वगृहपति । (स्वतवस् ) स्वतस्वाँ: पायुरग्ने (ऋ० ४ । २ । ६) । स्वतवस्वान् । विद्वान् / राजा । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy