SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ७४६ उदा० ० - अर्क: । सूर्य / आक । मर्क: । बन्दर । आर्य्यः । ईश्वरपुत्र । ब्रहम्मा । प्रजापति। अपन्नुते। वह हटाता है। सिद्धि-अर्क:। यहां अकार अच् वर्ण से परवर्ती रेफ से उत्तर जो यर् वर्ण (क्) है उसे इस सूत्र से द्विर्वचन होता है। ऐसे ही मक: आदि। द्विर्वचनम् (८) अनचि च । ४६ । प०वि०-अनचि ७।१ च अव्ययपदम् । स०-न अज् इति अनच्, तस्मिन् - अनचि ( नञ्तत्पुरुषः ) । अनु०-संहितायाम्, यर:, अच:, द्वे इति चानुवर्तते। अन्वयः - संहितायाम् अचो यरोऽनचि च द्वे । अर्थ:-संहितायां विषयेऽचः परस्य यरोऽनचि परतश्च द्वे भवतः । उदा० - दद्ध्यत्र । मद्ध्वत्र । आर्यभाषाः अर्थ-(संहितायाम् ) सन्धि- विषय में (अच: ) अच् वर्ण से परवर्ती ( यर: ) यर् वर्ण को (अनचि) अच् से भिन्न (हल् ) वर्ण परे होने पर (च) भी (द्व) द्वित्व होता है। उदा०-दद्ध्यत्र। दही यहां है। मध्वत्र । मधु यहां है। सिद्धि-दद्ध्यत्र। यहां अकार अच् वर्ण से परवर्ती धकार यर् वर्ण को अनच् {हल} वर्ण (य्) परे होने पर द्वित्व होता है - दध्ध् यत्र । 'झलां जश् झशि' (८/४ 1५३) से पूर्ववर्ती धकार को धकार झश् वर्ण परे होने पर जश् दकार आदेश है- दद्ध्यत्र । ऐसे ही - मधु + अत्र = मद्ध्वत्र । द्विर्वचनप्रतिषेधः (६) नादिन्याक्रोशे पुत्रस्य । ४७ । प०वि०-न अव्ययपदम्, आदिनी १ । १ (सप्तम्यर्थे), आक्रोशे ७ । १ पुत्रस्य ६।१ अनु० - संहितायाम्, द्वे इति चानुवर्तते । अन्वयः-संहितायां पुत्रस्याऽऽदिनी द्वे न, आक्रोशे । अर्थ:-संहितायां विषये पुत्रशब्दस्याऽऽदिनीशब्दे परतो द्वे न भवतः, आक्रोशे गम्यमाने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy