SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ ७४८ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-संहितायां पदान्तस्य यरोऽनुनासिके वाऽनुनासिकः । अर्थ:-संहितायां विषये पदान्तस्य यर: स्थानेऽनुनासिके परतो विकल्पेन अनुनासिकादेशो भवति। उदा०-वाग्नयति, वाङ्नयति। श्वलिड् नयति, श्वलिण्नयति । अग्निचिद् नयति, अग्निचिन्नयति । त्रिष्टुब् नयति, त्रिष्टुम् नयति। आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (पदान्तस्य) पद के अन्त में विद्यमान (यर:) यर् वर्ण के स्थान में (अनुनासिके) अनुनासिक वर्ण परे होने पर (वा) विकल्प से (अनुनासिक:) अनुनासिक आदेश होता है। उदा०-वाग्नयति, वाङ्नयति। वेदवाणी सन्मार्ग पर ले जाती है। श्वलिड् नयति, श्वलिण नयति । कुत्ते चाटनेवाला ले जाता है। अग्निचिद् नयति, अग्निचिन्नयति। अग्निचित् ले जाता है। त्रिष्टुब् नयति, त्रिष्टुम् नयति । त्रिष्टुप् ले जाता है। सिद्धि-वाग्नयति । यहां वाग्+नयति, इस स्थिति में इस सूत्र से यर् वर्ण (म्) को अनुनासिक वर्ण (न) परे होने पर अनुनासिक आदेश नहीं है-वाङ्नयति । गकार को स्थानेऽन्तरतमः' (११११५०) से स्थानकृत आन्तर्य से डकार अनुनासिक होता है। 'अणनमा: स्वस्थाननासिकास्थानाः' (पा०शि० १।२०)। ऐसे ही-श्वलिड् नयति, श्वलिण्नयति आदि। द्विवचनम् (७) अचो रहाभ्यां द्वे ।४५। प०वि०-अच: ५ १ रहाभ्याम् ५।२ द्वे १२ । स०-रश्च हश्च तौ रहौ, ताभ्याम्-रहाभ्याम् (इतरेतरयोगद्वन्द्व:)। अनु०-संहितायाम्, यर इति चानुवर्तते। अन्वय:-संहितायाम् अचो रहाभ्यां यरो द्वे। अर्थ:-संहितायां विषयेऽच: पराभ्यां रेफहकाराभ्याम् उत्तरस्य यरो द्वे भवतः। उदा०-अर्कः । मर्क: । आर्य: । ब्रह्ममा। अपह्ननुते। आर्यभाषा: अर्थ- (संहितायाम्) सन्धि-विषय में (अच:) अच् वर्ण से परवर्ती (रहाभ्याम्) रेफ और हकार वर्ण से उत्तर जो (यर:) यर् वर्ण है उसे (a) द्वित्व होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy