SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ ७३४ पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-(१) प्रणिंसणम् । यहां प्र-उपसर्गपूर्वक 'णिसि चुम्बने (अदा०आ०) धातु से 'ल्युट् च' (३।३।११५) से भाव अर्थ में 'ल्युट्' प्रत्यय है। 'इदितो नुम् धातो:' (७।१।५८) से धातु को नुम्' आगम है। युवोरनाकौ' (७।१।१) से यु' को 'अन' आदेश है। इस सूत्र से प्र-उपसर्ग के रेफ से परवर्ती, धातु के नकार को णकार आदेश होता है। विकल्प पक्ष में णकार आदेश नहीं है-प्रनिसनम्। (२) प्रणिक्षणम्। यहां प्र-उपसर्गपूर्वक णिक्ष चुम्बने' (भ्वा०प०) धातु से पूर्ववत् । विकल्प पक्ष में-प्रनिक्षणम् । (३) प्रणिन्दनम् । यहां प्र-उपसर्गपूर्वक णिदि कुत्सायाम्' (भ्वा०प०) धातु से पूर्ववत् । विकल्प पक्ष में-प्रनिन्दनम् । णकारादेशप्रतिषेधः (३३) न भाभूपूकमिगमिप्यायीवेपाम्।३३। प०वि०-न अव्ययपदम्, भा-भू-पू-कमि-गमि-प्यायी-वेपाम् ६।३ । स०-भाश्च भूश्च पूश्च कमिश्च गमिश्च प्यायीश्च वेप् च ते भाभूपूकमिगमिप्यायीवेप:, तेषाम्-भाभूपूकमिगमिप्यायीवेपाम् (इतरेतरयोगद्वन्द्वः)। अनु०-संहितायाम्, रात्, न:, णः, उपसर्गात्, कृति, अच इति चानुवर्तते। ___ अन्वय:-संहितायाम् उपसर्गस्य रेफाद् भाभूपूकमिगमिप्यायीवेपिभ्योऽच: कृति नो णो न। अर्थ:-संहितायां विषये उपसर्गस्य रेफात् परेभ्यो भाभूपूकमिगमिप्यायीवेपिभ्यो धातुभ्यो विहितस्याच उत्तरस्य कृत्प्रत्ययस्य नकारस्य स्थाने णकारादेशो भवति । उदाहरणम् धातुः| उपसर्ग: । शब्दरूपम् भाषार्थ: १. भा | प्र । प्रभानम अति चमकना। परिभानम् सर्वत: चमकना। प्रभवनम् उत्पन्न होना। परिभवनम् । सर्वत्र होना। si Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy