SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः उत्तरसंहिताप्रकरणम् तत्र {णकारादेशप्रकरणम्} णकारादेशः (१) रषाभ्यां नो णः समानपदे।१। प०वि०-रसाभ्याम् ५ ।२ न: ६ ।१ ण: ११ समानपदे ७१। स०-रश्च षश्च तौ रषौ, ताभ्याम्-रषाभ्याम् (इतरेतरयोगद्वन्द्व:)। समानं च तत् पदं चेति समानपदम्, तस्मिन्-समानपदे (कर्मधारयतत्पुरुषः)। अनु०-संहितायामित्यनुवर्तते। अन्वय:-संहितायाम् समानपदे रषाभ्यां नो णः । अर्थ:-संहितायां विषये समानपदे वर्तमानाभ्यां रेफषकाराभ्यां परस्य नकारस्य स्थाने णकारादेशो भवति । उदा०-(रेफ:) आस्तीर्णम्, विस्तीर्णम् । (षकारः) कुष्णाति, पुष्णाति, मुष्णाति। वा०-रषाभ्यां णत्व ऋकारग्रहणम्-तिसृणाम् । चतसृणाम् । मातृणाम् । पितॄणाम्। आर्यभाषा: अर्थ-(संहितायाम) सन्धि-विषय में (समानपदे) एक ही पद में विद्यमान (रषाभ्याम्) रेफ और सकार से परवर्ती (न:) नकार के स्थान में (ण:) णकार आदेश होता है। उदा०-रिफ) आस्तीर्णम् । ढकना। विस्तीर्णम् । फैलाना। (षकार) कुष्णाति । वह बाहर निकलता है। पुष्णाति । वह पुष्टि करता है। मुष्णाति । वह चोरी करता है। वा०-रषाभ्यां णत्व ऋकारग्रहणम्-इस वार्तिक से ऋ-वर्ण से परवर्ती नकार को भी णकार आदेश होता है। जैसे-तिसृणाम् । तीन स्त्रियों का। चतसृणाम् । चार स्त्रियों का। मातृणाम् । माताओं का। पितॄणाम् । पितरों का। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy