SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ६६७ विशेष: इस सूत्र पर 'सदो लिटि प्रतिषेधे चाजेरुपसङ्ख्यानम्' यह वार्तिक पाठ है। काशिकावृत्ति में सूत्रपाठ में वार्तिक का मिश्रण करके 'सदिस्वञ्ज्योः परस्य लिटि यह सूत्रपाठ स्वीकार किया है। 'सदेः परस्य लिटि' यह महाभाष्य- पाठ है । मूर्धन्यादेशप्रतिषेधः (६५) निव्यभिभ्योऽव्यवाये वा छन्दसि । ११६ । प०वि०-नि-वि-अभिभ्य: ५ । ३ अड्व्यवाये ७।१ वा अव्ययपदम्, छन्दसि ७।१ । सo - निश्च विश्व अभिश्च ते निव्यभयः, तेभ्य:- निव्यभिभ्यः (इतरेतरयोगद्वन्द्वः)। अटा व्यवाय इति अड्व्यवाय:, तस्मिन्-अड्व्यवाये (तृतीयातत्पुरुषः) । अनु०-संहितायाम्, सः, अपदान्तस्य, मूर्धन्यः, इणः, न इति चानुवर्तते । अन्वयः - संहितायाम् छन्दसि च इणुभ्यो निव्यभिभ्योऽपदान्तस्य सोऽड्व्यवाये वा मूर्धन्यो न। अर्थ:-संहितायां छन्दसि च विषये इणन्तेभ्यो निव्यभिभ्य उपसर्गेभ्यः परस्यापदान्तस्य सकारस्य स्थानेऽड्व्यवाये विकल्पेन मूर्धन्यादेशो न भवति । उदा० - (नि) न्यषीदत् पिता नः, न्यसीदत् । न्यष्टौत्, न्यस्तौत् । (वि) व्यषीदत् पिता नः, व्यसीदत् । (अभि ) अभ्यषीदत् पिता न:, अभ्यसीदत्। अभ्यष्टौत्, अभ्यस्तौत् । आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि और (छन्दसि ) वेद विषय में (इण्भ्यः) इणन्त ( निव्यभिभ्यः) नि, वि, अभि इन उपसर्गों से परवर्ती (अपदान्तस्य) अपदान्त (सः) सकार के स्थान में (अडव्यवाये ) अट्-आगम के व्यवधान में (वा) विकल्प से (मूर्धन्यः ) मूर्धन्य आदेश (न) नहीं होता है । उदा०- (नि) न्यषीदत् पिता नः, न्यसीदत् । हमारे पिताजी बैठ गये । न्यष्टौत् न्यस्तौत्। उसने निम्न स्तुति की। (वि) व्यषीदत् पिता नः, व्यसीदत् । हमारे पिताजी खिन्न (उदास) हो गये। (अभि) अभ्यषीदत् पिता नः, अभ्यसीदत् । हमारे पिताजी अभितः चले गये। अभ्यष्टौत्, अभ्यस्तौत् । उसने अभितः ( सम्मुख ) स्तुति की। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy