SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ ६६२ निपातनम् - पाणिनीय-अष्टाध्यायी-प्रवचनम् (६०) प्रतिस्तब्धनिस्तब्धौ च ॥ ११४ ॥ प०वि०-प्रतिस्तब्ध-निस्तब्धौ १।२ च अव्ययपदम् । स०-प्रतिस्तब्धश्च निस्तब्धश्च तौ प्रतिस्तब्धनिस्तब्धौ (इतरेतर योगद्वन्द्वः) । अनु०-संहितायाम्, सः, अपदान्तस्य मूर्धन्यः, इणः, न इति चानुवर्तते । अन्वयः - प्रतिस्तब्धनिस्तब्धौ च निपातनम्। अर्थः-संहितायां विषये प्रतिस्तब्धनिस्तब्धौ इत्यत्र मूर्धन्याभावो निपात्यते। इणः परस्याऽपदान्तस्य सकारस्य स्थाने, मूर्धन्यादेशो न भवतीत्यर्थः । उदा० - प्रतिस्तब्धः । निस्तब्धः । आर्यभाषा: अर्थ - (संहितायाम् ) सन्धि- विषय में ( प्रतिस्तब्धनिस्तब्धौ ) प्रतिस्तब्ध और निस्तब्ध इन शब्दों में भी (च) मूर्धन्य आदेश का अभाव निपातित है, अर्थात् (इणः) इण् वर्ण से परवर्ती (अपदान्तस्य) अपदान्त (सः) सकार के स्थान में (मूर्धन्यः) मूर्धन्य आदेश (न) नहीं होता है। उदा० - प्रतिस्तब्ध: । प्रतिबन्धित किया हुआ । निस्तब्ध: । निबन्धित किया हुआ सिद्धि-प्रतिस्तब्धः। यहां प्रति-उपसर्गपूर्वक स्तम्भु प्रतिबन्धेः' (प० सौत्रधातु० ) से 'क्त' प्रत्यय है । 'अनिदितां हल उपधाया: क्ङिति' (६ । ४ । २४) से अनुनासिक का लोप, 'झषस्तथोर्धोऽधः' (८।२।४०) से तकार को धकार आदेश और 'झलां जश् झशिं' ८|४|५३) से भकार को जश् बकारादेश होता है । 'स्तम्भे:' ( ८1३ 1६७) से सकार को मूर्धन्य आदेश प्राप्त था। अत: इस सूत्र में निपातन किया गया है। नि-उपसर्ग में- निस्तब्ध: । मूर्धन्यादेशप्रतिषेधः Jain Education International (६१) सोढः । ११५ । वि०- सोढः ६ | १ | अनु०-संहितायाम्, सः, अपदान्तस्य मूर्धन्यः, इणः, न इति चानुवर्तते । अन्वयः-संहितायाम् इणः सोढोऽपदान्तस्य सो मूर्धन्यो न । अर्थ:-संहितायां विषये इणः परस्य सोढोऽपदान्तस्य सकारस्य स्थाने, मूर्धन्यादेशो न भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy