SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ६५६ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वयः-संहितायां छन्दसि च पूर्वपदादिणोऽन: सनोतेरपदान्तस्य सो मूर्धन्यः। अर्थ:-संहितायां छन्दसि च विषये पूर्वपदस्थादिण: परस्याऽनकारान्तस्य सनोतेरपदान्तस्य सकारस्य स्थाने, मूर्धन्यादेशो भवति। उदा०-(सनोति:) गोषा: (ऋ० ९।२।१०)। तृषाः (ऋ० ९।२।१०)। आर्यभाषाअर्थ-(संहितायाम्) सन्धि और (छन्दसि) वेद विषय में (पूर्वपदात्) पूर्वपद में अवस्थित (इण:) इण वर्ण से परवर्ती (अन:) अनकारान्त (सनोते:) सन् धातु के (अपदान्तस्य) अपदान्त (स:) सकार के स्थान में (मूर्धन्य:) मूर्धन्य आदेश होता है। उदा०-(सनोति:) गोषा: (ऋ० ९।२।१०)। गोदान करनेवाला पवमान सोम। नृषा: (ऋ० ९।२।१०)। नरदान करनेवाला पवमान सोम। सिद्धि-गोषाः। यहां गो-उपपद 'षण दाने (त०७०) धातु से जनसनखनक्रमगमो विट्' (३।२।६७) से विट्' प्रत्यय है। 'विट्' का सर्वहारी लोप होता है। विड्वनोरनुनासिकस्यात्' (६।४।४१) से सन्' धातु के नकार को आकारादेश होता है। इस सूत्र से पूर्वपद 'गो' शब्द के इण् (ओ) वर्ण से परवर्ती अनकारान्त सन्' धातु के सकार को मूर्धन्य आदेश होता है। नृ-उपपद में-नृषाः । मूर्धन्यादेशः (५५) सहे: पृतनाभ्यां च।१०६ । प०वि०-सहे: ६१ पृतना-ऋताभ्याम् ५ ।२ च अव्ययपदम्। स०-पुतना च ऋतं च ते पृतनाते, ताभ्याम्-पृतनाभ्याम् (इतरेतरयोगद्वन्द्व:)। अनु०-संहितायाम्, स:, अपदान्तस्य, मूर्धन्यः, छन्दसि, पूर्वपदादिति चानुवर्तते। अन्वय:-संहितायां छन्दसि च विषये पूर्वपदाभ्यां पृतनार्ताभ्यां च सहेरपदान्तस्य सो मूर्धन्यः । अर्थ:-संहितायां छन्दसि च विषये पूर्वपदाभ्यां पृतनार्ताभ्यां परस्य च सहेरपदान्तस्य सकारस्य स्थाने, मूर्धन्यादेशो भवति। उदा०-(पृतना) पृतनाषाहम् (६ १७२२)। (ऋतम्) ऋताषाहम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy