________________
सप्तमाध्यायस्य प्रथमः पादः (६) ब्रह्मबन्धूनाम् । यहां प्रथम 'ब्रह्मबन्धु' शब्द से ऊडुत:' (४।१।६६) से स्त्रीलिङ्ग में 'ऊङ्' प्रत्यय है। 'ब्रह्मबन्धू' शब्द की पूर्ववत् नदी-संज्ञा है। शेष कार्य पूर्ववत् है। ऐसे ही-वीरबन्धूनाम् ।
(७) खट्वानाम् । यहां प्रथम खट्व' शब्द से 'अजाद्यतष्टा (४।१।४) से स्त्रीलिङ्ग में टाप्' प्रत्यय है। शेष कार्य पूर्ववत् है। ऐसे ही-मालानाम् ।
(८) बहुराजानाम् । यहां प्रथम 'बहुराजन्’ शब्द से 'डाबुभाभ्यामन्यतरस्याम् (४।१।१३) से स्त्रीलिङ्ग में 'डाप्' प्रत्यय है। शेष कार्य पूर्ववत् है।
(९) कारीषगन्ध्यानाम् । यहां कारीषगन्ध्य' शब्द से यङश्चाप्' (४।१।७४) से स्त्रीलिङ्ग में चाप्' प्रत्यय है। शेष कार्य पूर्ववत् है। नुट्-आगमः
(१०) षट्चतुर्दाश्चा५५ । प०वि०-षट्चतुर्य: ५।३ च अव्ययपदम् ।
स०-षट् च चत्वारश्च ते षट्चत्वारः, तेभ्य:-षट्चतुर्थ्य: (इतरेतरयोगद्वन्द्व:)।
अनु०-अङ्गस्य, प्रत्ययस्य, आमि, नुट् इति चानुवर्तते। अन्वय:-षट्चतुर्योऽङ्गेभ्यश्च आम: प्रत्ययस्य नुट् ।
अर्थ:-षट्संज्ञकेभ्योऽङ्गेभ्यश्चतु:शब्दाच्च उत्तरस्याऽऽम: प्रत्ययस्य नुडागमो भवति।
उदा०-(षट) षण्णाम् । पञ्चानाम् । सप्तानाम् । नवानाम् । दशानाम्। (चतुर्) चतुर्णाम्। . आर्यभाषा: अर्थ-(षट्चतुर्थ्य:) षट्-संज्ञक और चतुर् इन (अङ्गेभ्य:) अगों से परे (आम:) आम् (प्रत्ययस्य) प्रत्यय को (नुट्) नुट् आगम होता है।
उदा०-(षट्) षण्णाम्। छहों का। पञ्चानाम् । पांचों का। सप्तानाम् । सातों का। नवानाम् । नौओं का। दशानाम् । दशों का। (चतुर्) चतुर्णाम् । चारों का।
सिद्धि-(१) षण्णाम् । षष्+आम्। षष्+नुट्+आम्। षष्+न्+आम् । षड्+न्+आम्। षण++आम् । षष्णाम्।
यहां षट्-संज्ञक षष्' शब्द से स्वौजस०' (४।१।२) से 'आम्' प्रत्यय है। इस सूत्र से 'आम्' प्रत्यय को नुट्' आगम होता है। झलां जशोऽन्ते (८।२।३९) से षष्' के षकार को जश्' डकार आदेश और यरोऽनुनासिकानुनासिको वा' (८।४।४४) से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org