SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५४ __ पाणिनीय-अष्टाध्यायी-प्रवचनम् डकार को अनुनासिक णकार तथा ष्टुना ष्ट्रः' (८।४।४१) से नकार को टवर्ग णकार होता है। ष्णान्ता षट्' (१।१।२४) से षष्' शब्द की षट्-संज्ञा है। (२) पञ्चानाम् । पञ्चन्+आम्। पञ्चन्+नुट्+आम्। पञ्चन्+न्+आम्। पञ्चान्+न्+आम्। पञ्चाo+नाम्। पञ्चानाम्। यहां षट्-संज्ञक पञ्चन्' शब्द से पूर्ववत् 'आम्' प्रत्यय है। स सूत्र से आम्' प्रत्यय को नुट्' आगम होता है। नोपधाया:' (६।४।८) से नकारान्त पञ्चन्' अङ्ग को दीर्घ और नलोप: प्रातिपदिकान्तस्य' (८।२७) से नकार का लोप होता है। ऐसे ही-सप्तानाम् आदि। (३) चतुर्णाम् । यहाँ 'चतुर्' शब्द से पूर्ववत् 'आम्' प्रत्यय है। इस सूत्र से 'आम्' प्रत्यय को नुट्' आगम होता है। रिषाभ्यां नो ण: समानपदे (८।४।१) से णत्व होता है। नुट्-आगमः (११) श्रीग्रामण्योश्छन्दसि।५६। प०वि०-श्री-ग्रामण्यो: ६।२ (पञ्चम्यर्थे) छन्दसि ७।१। स०-श्रीश्च ग्रामणीश्च तौ श्रीग्रामण्यौ, तयो:-श्रीग्रामण्यो: (इतरेतरयोगद्वन्द्व:)। अनु०-अङ्गस्य, प्रत्ययस्य आमि, नुड् इति चानुवर्तते । अन्वय:-छन्दसि श्रीग्रामणीभ्याम् अङ्गाभ्याम् आम: प्रत्ययस्य नुट् । अर्थ:-छन्दसि विषये श्रीग्रामणीभ्याम् अङ्गाभ्याम् उत्तरस्याऽऽम: - प्रत्ययस्य नुडागमो भवति। उदा०-(श्री) श्रीणामुदारो धरुणो रयीणाम् (ऋ० १०।४५ ।५) । (ग्रामणी:) अपि तत्र सूतग्रामणीनाम् (काठ०सं० २८।३) । आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (श्रीग्रामण्यो:) श्री, ग्रामणी इन (अङ्गाभ्याम्) अङ्गों से परे (आम:) आम् (प्रत्ययस्य) प्रत्यय को (नुट्) नुट्-आगम होता है। उदा०-(श्री) श्रीणामुदारो धरुणो रयीणाम् (ऋ० १० १४५ १५)। श्रीणाम् लक्ष्मियों का। (ग्रामणी) अपि तत्र सूतग्रामणीनाम् (काठ०सं० २८ ॥३)। ग्रामणीनाम्=ग्राम के नेताओं का। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy