SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः अनु० - संहितायाम्, सः, मूर्धन्यः, इण इति चानुवर्तते । अन्वयः-संहितायां ह्रस्वाद् इण: सस्तादौ तद्धिते मूर्धन्यः । अर्थ:-संहितायां विषये ह्रस्वाद् इणः परस्य सकारस्य स्थाने, तकारादौ तद्धिते परतो मूर्धन्यादेशो भवति । तरप् तमप्-तय-तल्-तस्-त्यप्प्रत्ययाः प्रयोजयन्ति । उदाहरणम् शब्द: प्रत्ययः सर्पिस् तरप् यजुस् सर्पिस् यजुस् चतुस् सर्पिस् "" 11 यजुस् सर्पिस् " तयप् त्व यजुस् सर्पिस् तल् " "" तस् शब्दरूपम् सर्पिष्टरम् 11 यजुष्टरम् सर्पिष्टमम् यजुष्टमम् चतुष्टयम् सर्पिष्ट्वम् घृतता । यजुर्भाव । घृत से 1 यजुः से 1 अभिव्यक्त होनेवाला । आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि - विषय में (ह्रस्वात् ) ह्रस्व (इणः) इण् वर्ण से परवर्ती (अपदान्तस्य) अपदान्त (सः) सकार के स्थान में (तादौ ) तकारादि (तद्धिते) तद्धित-संज्ञक प्रत्यय परे होने पर ( मूर्धन्यः ) मूर्धन्य आदेश होता है। तरप् तमप्, तय, तलु, तस्, त्यप् प्रत्यय परे होने पर मूर्धन्य आदेश करना प्रयोजन है। Jain Education International यजुष्ट्वम् सर्पिष्टा यजुष्टः यजुस् आविस् त्यप् आविष्ट्य: यजुष्टा सर्पिष्ट: भाषार्थ: दोनों में अतिशायी सर्पि (घृत ) | दोनों में अतिशायी यजुःपाठ । बहुतों में अतिशायी सर्पि (घृत ) । बहुतों में अतिशायी यजुः पाठ । चार प्रकार का । सर्पिभाव ( घृतपन ) । यजुर्भाव (यजु: पन) । ६७६ उदा०-उदाहरण और उनका भाषार्थ संस्कृत-भाग में लिखा है। सिद्धि-(१) सर्पिष्टरम् । यहां सर्पिस्' शब्द से 'द्विवचनविभज्योपपदे तरबीयसुनौं (५1३1५७) से 'तरप्' प्रत्यय है। इस सूत्र से ह्रस्व इण् वर्ण (इ) से परवर्ती 'सर्पिस्' शब्द के सकार को तकारादि तद्धित 'तरप्' प्रत्यय परे होने पर मूर्धन्य आदेश होता है। 'यजुस्' शब्द से- यजुष्टरम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy