SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ६७१ अष्टमाध्यायस्य तृतीयः पादः निपातनम् (३८) प्रष्ठोऽग्रगामिनि।१२। प०वि०-प्रष्ठ: ११ अग्रगामिनि ७।१। स०-अग्रे गन्तुं शीलं यस्य स:-अग्रगामी (उपपदतत्पुरुषः)। अनु०-संहितायाम्, स:, अपदान्तस्य, मूर्धन्य: इति चानुवर्तते । अन्वय:-संहितायां प्रष्ठोऽग्रगामिनि निपातनम्। अर्थ:-संहितायां विषये प्रष्ठ इत्यत्राग्रगामिनि वाच्येऽपदान्तस्य सकारस्य मूर्धन्यादेशो निपात्यते। उदा०-प्रतिष्ठते इति प्रष्ठोऽश्व: । अग्रतो गच्छतीत्यर्थः । आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (प्रष्ठ:) प्रष्ठ इस पद में (अग्रगामिनि) अग्रगामी अर्थ अभिधेय में (अपदान्तस्य) अपदान्त (स:) सकार के स्थान में (मूर्धन्य:) मूर्धन्य आदेश निपातित है। उदा०-प्रष्ठोऽश्वः । आगे चलनेवाला घोड़ा। सिद्धि-प्रष्ठोऽश्वः । यहां प्र-उपसर्गपूर्वक ‘छा गतिनिवृत्तौ' (भ्वा०प०) धातु से सुपि स्थ:' (३।२।४) से 'क' प्रत्यय है। 'आतो लोप इटि च' (६।४।६४) से धातु के आकार का लोप होता है। इस सूत्र से अनिणन्त प्र-उपसर्ग से परवर्ती स्था' धातु के सकार को मूर्धन्य आदेश निपातित है। 'ष्टुना ष्टुः' (८।४।४१) से थकार को टवर्ग ठकार आदेश होता है। निपातनम् (३६) वृक्षासनयोर्विष्टरः ।६३। प०वि०-वृक्ष-आसनयो: ७ ।२ विष्टर: १।१ । स०-वृक्षश्च आसनं च ते वृक्षासने, तयो:-वृक्षासनयो: (इतरेयोगद्वन्द्वः)। अनु०-संहितायाम्, स:, अपदान्तस्य, मूर्धन्य: इति चानुवर्तते । अन्वयः-संहितायां विष्टरो वृक्षासनयोर्निपातनम् । अर्थ:-संहितायां विषये विष्टर इत्यत्र वृक्षासनयोरभिधेययोरपदान्तस्य सकारस्य मूर्धन्यादेशो निपात्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy