SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ६६६ अनु०-संहितायाम्, सः, अपदान्तस्य मूर्धन्यः, इण इति चानुवर्तते । अन्वयः-संहितायाम् इण्भ्यां निनदीभ्यां स्नातेरपदान्तस्य सो मूर्धन्यः, 1 कौशले । अर्थ:-संहितायां विषये इणन्ताभ्यां निनदीभ्यां परस्य स्नातेरपदान्तस्य सकारस्य स्थाने मूर्धन्यादेशो भवति, कौशले गम्यमाने । उदा०-(स्नातिः) नि-निष्णातः कटकरणे । निष्णातो रज्जुवर्तने । नदी-नद्यां स्नातीति नदीष्ण: । नदीस्नाने कुशल इत्यर्थः । कवयस्तु कुशलमात्रे प्रयुञ्जते - विद्यानदीष्ण इति । आर्यभाषाः अर्थ-(संहितायाम् ) सन्धि - विषय में (इग्भ्याम्) इणन्त ( निनदीभ्याम्) नि, नदी इनसे परवर्ती (स्नाते:) स्ना धातु के ( अपदान्तस्य) अपदान्त (सः) सकार के स्थान में (मूर्धन्यः ) मूर्धन्य आदेश होता है ( कौशले) यदि वहां कुशलता अर्थ की प्रतीति हो । उदा० १- (स्नातिः ) नि- निष्णातः कटकरणे । चटाई बनाने में कुशल । निष्णातो रज्जुवर्तने । रस्सी बांटने में कुशल । नदी-नदीष्ण: । नदी - स्नान में कुशल | कविजन कुशलमात्र अर्थ में इसका प्रयोग करते हैं- विद्यानदीष्णः । विद्या में कुशल | सिद्धि-निष्णातः । यहां नि-उपसर्गपूर्वक 'ष्णा शौचें' (अदा०प०) धातु से 'निष्ठा' (३ 1२1१०२ ) से 'क्त' प्रत्यय है। इस सूत्र से इणन्त नि' से परवर्ती 'स्ना' धातु के सकार को मूर्धन्य आदेश होता है। 'ष्टुना ष्टुः' (८।४।४१) से नकार को टवर्ग णकार आदेश है। नदी - उपपद में - नदीष्ण: । यहां 'सुपि स्थ:' ( ३।२।४) में योगविभाग से 'स्ना' धातु से 'क' प्रत्यय है । निपातनम् ( ३६ ) सूत्रं प्रतिष्णातम् । ६० । प०वि०-सूत्रम् १।१ प्रतिष्णातम् १।१। अनु० - संहितायाम्, सः, अपदान्तस्य मूर्धन्यः, इण इति चानुवर्तते । अन्वयः -संहितायां प्रतिष्णातं सूत्रमिति निपातनम् । अर्थ:-संहितायां विषये प्रतिष्णातमित्यत्रापदान्तस्य सकारस्य मूर्धन्यादेशो निपात्यते सूत्रं चेत् तद् भवति । I Jain Education International उदा० - प्रतिष्णातं सूत्रम् । शुद्धं सूत्रमित्यर्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy