SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ६६५ उदा०-(मातुः) मातु: स्वसेति मातु:ष्वसा, मातु:स्वसा। (पितुः) पितु: स्वसेति पितुःष्वसा, पितु:स्वसा। आर्यभाषा: अर्थ-(संहितायाम्) सन्धि और (समासे) समास विषय में (इणभ्याम्) इणन्त (मातुःपितुभ्या॑म्) मातुर्, पितुर् इन शब्दों से परवर्ती (स्वसा) स्वसा इस शब्द के (अपदान्तस्य) अपदान्त (स:) सकार के स्थान में (अन्यतरस्याम्) विकल्प से (मूर्धन्य:) मूर्धन्य आदेश होता है। उदा०-(मातुः) मातुःष्वसा, मातु:स्वसा। माता की बहिन-मां-सी। (पितुः) पितुःष्वसा, पितुःस्वसा । पिता की बहिन-बुआ। सिद्धि-मातुःष्वसा। यहां मातुः और स्वसा शब्दों का पूर्ववत् षष्ठीतत्पुरुष समास है। विभाषा स्वसृपत्योः' (६ ।३ ।२२) से षष्ठीविभक्ति का अलुक् होता है। इस सूत्र से इणन्त मातुर्' शब्द से परवर्ती स्वसा शब्द के सकार को मूर्धन्य आदेश होता है। खरवसानयोर्विसर्जनीय:' (८।३।१५) से रेफ को खलक्षण विसर्जनीय आदेश होता है। विकल्प-पक्ष में मूर्धन्य आदेश नहीं है-मातुःस्वसा। ऐसे ही-पितुःष्वसा, पितुःस्वसा। मूर्धन्यादेशविकल्पः (३२) अभिनिसः स्तनः शब्दसंज्ञायाम्।८६। प०वि०- अभिनिस: ५।१ स्तन: ६१ शब्द-संज्ञायाम् ७१। स०-अभिश्च निस् च एतयो: समाहार:-अभिनिस्, तस्मात्-अभिनिस: (समाहारद्वन्द्वः)। शब्दस्य संज्ञा इति शब्दसंज्ञा, तस्याम्-शब्दसंज्ञायाम् (षष्ठीत्तपुरुषः)। ___ अनु०-संहितायाम्, स:, अपदान्तस्य, मूर्धन्य:, इण:, अन्यतरस्याम् इति चानुवर्तते। समासे इति च निवृत्तम् । अन्वय:-संहितायाम् इण्भ्याम् अभिनिभ्या॑ स्तनोऽपदान्तस्य सोऽन्यतरस्यां मूर्धन्य:, शब्दसंज्ञायाम्। अर्थ:-संहितायां विषये इणन्ताभ्याम् अभिनिर्धां परस्य स्तनोऽपदान्तस्य सकारस्य स्थाने, विकल्पेन मूर्धन्यादेशो भवति, शब्दसंज्ञायां गम्यमानायाम्। उदा०-अभिनिष्टानो वर्ण: (विसर्जनीय:)। अभिनिष्तानो वर्ण: (विसर्जनीय:)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy