SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ६६४ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वयः-संहितायां समासे च इण्भ्यां मातृपितृभ्यां स्वसाऽपदान्तस्य सो मूर्धन्यः। अर्थ:-संहितायां समासे च विषये इणन्ताभ्यां मातृपितृभ्यां परस्य स्वसा इत्येतस्याऽपदान्तस्य सकारस्य स्थाने, मूर्धन्यादेशो भवति । उदा०-(मातृ) मातु: स्वसेति मातृष्वसा। (पितृ) पितु: स्वसेति पितृष्वसा। __ आर्यभाषा: अर्थ-(संहितायाम्) सन्धि और (समासे) समास विषय में (इणभ्याम्) इणन्त (मातृपितृभ्याम्) मातृ, पितृ इन शब्दों से परवर्ती (स्वसा) स्वसा इस शब्द के (अपदान्तस्य) अपदान्त (सः) सकार के स्थान में (मूर्धन्य:) मूर्धन्य आदेश होता है। उदा०-(मात) मातष्वसा। माता की बहिन-मां-सी। (पित) पितष्वसा। पिता की बहिन-बुआ। सिद्धि-मातृष्वसा। यहां मातृ और स्वसा शब्दों का पूर्ववत् षष्ठीतत्पुरुष समास है। इस सूत्र से इणन्त मातृ-शब्द से स्वसा' शब्द के सकार को मूर्धन्य आदेश होता है। ऐसे ही-पितृष्वसा। मूर्धन्यादेशविकल्पः (३१) मातुःपितुामन्यतरस्याम्।८५। प०वि०-मातु:-पितुाम् ५।२ अन्यतरस्याम् अव्ययपदम् । स०-मातुश्च च पितुश्च च तौ मातु:पितरौ, ताभ्याम्-मातुपितुाम् (इतरेतरयोगद्वन्द्व:)। अनु०-संहितायाम्, स:, अपदान्तस्य, मूर्धन्य:, इणः, समासे, स्वसा इति चानुवर्तते। अन्वय:-संहितायां समासे च इण्भ्यां मातु:पितु• स्वसाऽपदान्तस्य सोऽन्यतरस्यां मूर्धन्यः। अर्थ:-संहितायां समासे च विषये इणन्ताभ्यां मातुःपितुल् शब्दाभ्यां परस्य स्वसा इत्येतस्य शब्दस्यापदान्तस्य सकारस्य स्थाने, विकल्पेन मूर्धन्यादेशो भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy