SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः (४) यासाम् । यहां प्रथम सर्वनाम-संज्ञक यत्' प्रत्यय से स्त्रीलिङ्ग शब्द में पूर्ववत् टाप्' प्रत्यय है। यत्+टाप् । यत्+आ। य अ+आ-या। त्यदादीनाम:' (७।२।१०२) से यत्' को अकार अन्तादेश होता है। तत्पश्चात् 'या' शब्द से पूर्ववत् । ऐसे ही तत्' शब्द से-तासाम्। ___ यहां हस्वनद्यापो नुट्' (७।१।५४) से नुट्' आगम प्राप्त था। यह सूत्र उसका पुरस्ताद् अपवाद है। त्रय-आदेश: (८) त्रेस्त्रयः ।५३। प०वि०-३: ६१ त्रय: १।१। अनु०-अङ्गस्य, प्रत्ययस्य, आमि इति चानुवर्तते। अन्वय:-त्रेरङ्गस्य आमि प्रत्यये त्रयः । अर्थ:-बेरमस्य आमि प्रत्यये परतस्त्रय आदेशो भवति । उदा०-त्रयाणां लोकानाम्। आर्यभाषा: अर्थ-(त्रि.) त्रि इस (अङ्गस्य) अङ्ग को (आमि) आम् (प्रत्यये) प्रत्यय परे होने पर (त्रय:) त्रय-आदेश होता है। उदा०-त्रयाणां लोकानाम् । तीन लोकों का। सिद्धि-त्रयाणाम् । त्रि+आम्। त्रय+आम्। त्रय+नुट्+आम्। त्रय+न्+आम्। त्रया+ण+आम्। त्रयाणाम्। यहां त्रि' शब्द से स्वौजसः' (४।१।२) से 'आम्' प्रत्यय है। इस सूत्र से 'आम्' प्रत्यय परे होने पर त्रि' के स्थान में 'त्रय' आदेश होता है। 'हस्वनद्यापो नुट्' (७।१।५४) से नुट्' आगम, सुपि च (७।३।१०२) से दीर्घ और 'अट्कुप्वाङ्' (८।४।२) से णत्व होता है। नुट्-आगम: (६) ह्रस्वनद्यापो नुट ।५४। प०वि०-हस्व-नदी-आप: ५।१ नुट ११ । स०-हस्वश्च नदी च आप् च एतेषां समाहारो ह्रस्वनद्याप्, तस्मात्-हस्वनद्याप: (समाहारद्वन्द्व:) । अनु०-अङ्गस्य, प्रत्ययस्य, आमि इति चानुवर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy