SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) क्षीरस्यति । यहां 'क्षीर' शब्द को लालसा - अर्थ में असुक्-आगम होता है। (३) वृषस्यति। यहां 'वृष' शब्द को मैथुन-इच्छा अर्थ में असुक्-आगम होता है। (४) लवणस्यति। यहां 'लवण' शब्द को लालसा - अर्थ में असुक्-आगम होता है। सुट्-आगमः ५० (७) आमि सर्वनाम्नः सुट् । ५२ । प०वि० - आमि ७ । १ सर्वनाम्नः ५ | १ सुट् १ ।१ । अनु०-अङ्गस्य, प्रत्ययस्य, आद् इति चानुवर्तते । अन्वयः - आत् सर्वनाम्नोऽङ्गाद् प्रत्ययस्य सुट् । अर्थः-अकारान्तात् सर्वनाम्नोऽङ्गाद् उत्तरस्य आमः प्रत्ययस्य सुडागमो भवति । उदा०- सर्वेषाम् । विश्वेषाम् । येषाम् । तेषाम् । सर्वासाम् । यासाम् । तासाम् । आर्यभाषाः अर्थ- (आत्) अकारान्त (सर्वनाम्नः ) सर्वनामसंज्ञक (अङ्गात्) अङ्ग से परे (आम:) आम् (प्रत्ययस्य ) प्रत्यय को (सुट्) सुट् आगम होता है। उदा०- सर्वेषाम् | सब पुरुषों का । विश्वेषाम् । सब पुरुषों का । येषाम् । जिन पुरुषों का । तेषाम् । उन पुरुषों का । सर्वासाम् । सब स्त्रियों का । यासाम् । जिन स्त्रियों का । तासाम् । उन स्त्रियों का । सिद्धि - (१) सर्वेषाम् । सर्व+आम्। सर्व+सुट्+आम् । सर्व+सु+आम्। सर्वे+ष्+आम् । सर्वेषाम् । यहां अकारान्त सर्वनाम - संज्ञक 'सर्व' शब्द से 'स्वौजस० ' ( ४ ।१।२) से 'आम्' प्रत्यय है। इस सूत्र से 'आम्' प्रत्यय को 'सुट्' आगम होता है। 'बहुवचने झल्येत्' (७ 1३ 1१०३) से एकार- आदेश और 'आदेशप्रत्यययो:' ( ८1३1५९) से षत्व होता है। ऐसे ही 'विश्व' शब्द से - विश्वेषाम् । (२) येषाम् | यहां सर्वनाम - संज्ञक 'यत्' शब्द से पूर्ववत् 'आम्' प्रत्यय है। 'त्यदादीनाम:' ( ७ । २ । १०२ ) से 'यत्' को अकार अन्तादेश होता है। शेष कार्य पूर्ववत् है। ऐसे ही 'तत्' शब्द से- तेषाम् । ( ३ ) सर्वासाम् । यहां प्रथम सर्वनाम - संज्ञक 'सर्व' शब्द से स्त्रीलिङ्ग में 'अजाद्यतष्टाप्' (४ |१1४ ) से टाप्' प्रत्यय है। तत्पश्चात् 'सर्वा' शब्द से पूर्ववत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy