SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ४६ असुक्-आगमः(६) अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि।५१। प०वि०-अश्व-क्षीर-वृष-लवणानाम् ६।३ आत्मप्रीतौ ७।१ क्यचि ७।१। स०-अश्वश्च क्षीरं च वृषश्च लवणं च तानि-अश्वक्षीरवृषलवणानि, तेषाम्-आश्वक्षीरवृषलवणानाम् (इतरेतरयोगद्वन्द्व:) । आत्मन: प्रीतिरिति आत्मप्रीतिः, तस्याम्-आत्मप्रीतौ (षष्ठीतत्पुरुष:)। अनु०-अङ्गस्य, प्रत्ययस्य, आत् असुगिति चानुवर्तते। छन्दसि इति च निवृत्तम्। अन्वय:-आत्मप्रीतौ आनाम् अश्वक्षीरवृषलवणानाम् अङ्गानां क्यचि प्रत्ययेऽसुक् । अर्थ:-आत्मप्रीतिविषयेऽकारान्तानाम् अश्वक्षीरवृषलवणानाम् अङ्गानां क्यचि प्रत्यये. परतोऽसुगागमो भवति। उदा०-(अश्व:) अश्वस्यति वडवा। (क्षीरम्) क्षीरस्यति माणवकः । (वृष:) वृषस्यति गौः। (लवणम्) लवणस्यति उष्ट्र: । आर्यभाषा: अर्थ-(आत्मप्रीतौ) आत्मिक प्रीति विषय में (आनाम्) अकारान्त (अश्वक्षीरवृषलवणानाम्) अश्व, क्षीर, वृष, लवण इन (अङ्गानाम्) अगों को (क्यचि) क्यच् (प्रत्यये) प्रत्यय परे होने पर (असुक्) आगम होता है। उदा०-(अश्व) अश्वस्यति वडवा । घोड़ी अश्व से मैथुन करना चाहती है। (क्षीर) क्षीरस्यति माणवकः । बालक दूध पीना चाहता है। (वृष) वृषस्यति गौः । गाय सांड से मैथुन करना चाहती है। (लवण) लवणस्यति उष्ट्रः । ऊंट नमक की लालसा करता है। सिद्धि-(१) अश्वस्यति । अश्व+क्यच् । अश्व+य। अश्व+असुक्य । अश्व+अस्+य। अश्वस्य ।। अश्वस्य+लट् । अश्वस्य+शप्+तिम्। अश्वस्य+अ+ति । अश्वस्यति । यहां प्रथम अश्व' शब्द से सुप आत्मन: क्यच् (३।१।८) से 'क्यच्' प्रत्यय है। इस सूत्र से आत्म-प्रीति विषय में क्यच्' प्रत्यय परे होने पर 'अश्व' को 'असुक' आगम होता है। अतो गुणे (६।१।९६) से पररूप एकादेश (अ+अ-अ) है। तत्पश्चात् 'अश्वस्य' शब्द की 'सनाद्यन्ता धातवः' (३।१।३२) से धातु संज्ञा होकर वर्तमाने लट्' (३।२।१२३) से लट्' प्रत्यय है। यहां मैथुनेच्छा अर्थ में असुक-आगम होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy