SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ ६५६ अष्टमाध्यायस्य तृतीयः पादः अनु०-संहितायाम्, अपदान्तस्य, मूर्धन्य इति चानुवर्तते।। अन्वय:-संहितायाम् इणोऽङ्गात् षीध्वंलुङ्लिटां धो मूर्धन्यः । अर्थ:-संहितायां विषये इणन्ताद् अङ्गात् परेषां धीष्वंलुङ्लिटां यो धकारस्तस्याऽपदान्तस्य स्थाने, मूर्धन्यादेशो भवति । उदा०-(षीध्वम्) यूयं च्योषीढ्वम्। यूयं प्लोषीद्ध्वम् । (लुङ्) यूयम् अच्योढ्वम्, यूयम् अप्लोढ्वम् । (लिट्) यूयं चकृट्वे । यूयं ववृट्वे । आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (इण:) इणन्त (अङ्गात्) अङ्ग से परवर्ती (षीध्वंलुङ्लिटाम्) षीध्वम्, लुङ् और लिट् का जो (घ:) धकार है उस (अपदान्तस्य) अपदान्त (स:) धकार के स्थान में (मूर्धन्य:) मूर्धन्य आदेश होता है। __उदा०-(षीध्वम्) यूयं च्योषीढ्वम् । तुम सब गिरो। यूयं प्लोषीढ्वम् । तुम सब कूदो। (लुङ्) यूयम् अच्योदवम् । तुम सब गिरे। यूयम् अप्लोढ्वम् । तुम सब कूदे। (लिट्) यूयं चकृट्वे । तुम सबने किया था। यूयं ववृद्ध्वे । तुम सब ने वरण किया था। सिद्धि-(१) च्योषीढ्वम् । यहां च्युङ् गतौ' (भ्वा०आ०) धातु से आशीर्वाद में लिङ्' प्रत्यय है। लिङ: सीयुट्' (३।४।१०२) से लिङ् को सीयुट् आगम है। लकार के स्थान में 'ध्वम्' आदेश है। 'एकाच उपदेशेऽनुदात्तात् (७।२।१०) से इडागम का प्रतिषेध है। लोपो व्योर्वलि' (६।४।६४) से 'सीयुट्' के यकार का लोप, सार्वधातुकार्धधातुकयोः' (७।३।८४) से अङ्ग को गुण और 'आदेशप्रत्यययो:' (८।३।५९) से षत्व होकर इस सूत्र से 'षीध्वम्' के धकार को ढकार मूर्धन्य आदेश होता है। 'प्लुङ् गतौ (भ्वा०आ०) धातु से-प्लोषीढ्वम् । लुङ् लकार में अच्योढ्वम्, अप्लोढ्वम् । लिट् लकार में डुकृञ् करणे' (तना०उ०) धातु से-चकृट्वे । वृञ् वरणे (स्वा०उ०) धातु से-ववृट्वे । कृसृभृवृ०' (७।२।१३) से इडामम का प्रतिषेध है। मूर्धन्यादेशविकल्पः (२५) विभाषेटः ७६। प०वि०-विभाषा ११ इट: ५।१। अनु०-संहितायाम्, अपदान्तस्य, मूर्धन्य:, इणः, षीध्वंलुङ्लिटाम्, ध:, अङ्गादिति चानुवर्तते। अन्वय:-संहितायाम् इणोऽङ्गात् इट: षीध्वंलुलिटां धो विभाषा मूर्धन्यः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy