SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-संहितायां विषये इणन्ताद् अङ्गाद् उत्तरस्माद् इटः परेषां धीष्वंलुलिटां यो धकारस्तस्याऽपदान्तस्य स्थाने, विकल्पेन मूर्धन्यादेशो भवति । ६६० उदा०- ( षीध्वम्) यूयं लविषीढ्वम्, लविषीध्वम् । यूयं पविषीढ्वम्, पविषीध्वम्। (लुङ्) यूयम् अलविढ्वम्, अलविध्वम् । (लिट्) यूयं लुलुविढ्वे, लुलु विध्वे । आर्यभाषा: अर्थ- (संहितायाम् ) सन्धि - विषय में (इण:) इणन्त (अङ्गात्) ,अङ्ग से परे जो (इट) इट् है उससे परवर्ती ( षीध्वंलु‌लिटाम् ) षीध्वम्, लुङ् और लिट् इनका जो (ध.) धकार है उसके स्थान में (विभाषा) विकल्प से (मूर्धन्यः) मूर्धन्य आदेश होता है। उदा०-1 - ( षीध्वम्) यूयं लविषीद्वम्, लविषीध्वम् । तुम सब काटो । यूयं पविषीद्वम्, पविषीध्वम्। तुम सब पवित्र करो । ( लुङ्) यूयम् अलविवम्, अलविध्वम् । तुम सबने काटा। (लिट्) यूयं लुलुविढ्वे, लुलुविध्वे । तुम सबने काटा था । सिद्धि - (१) लविषीद्वम् । यहां 'लूञ् छेदने' (क्रया०3०) धातु से आशीर्वाद में 'लिङ्' प्रत्यय है। पूर्ववृत् सीयुट् आगम और लकार के स्थान में 'ध्वम्' आदेश है। 'आर्धधातुकस्येड्वलादे:' (७/२/३५ ) से 'सीयुट् ' को 'इट्' आगम है। इस सूत्र से इन्त (लो) अङ्ग से उत्तर इट् से परवर्ती 'षीध्वम्' के धकार को ढकार मूर्धन्य आदेश होता है। विकल्प-पक्ष में मूर्धन्य आदेश नहीं है-लविषीध्वम् । लुङ् में- अलविवम्, अलविध्वम् । लिट् में- लुलुविद्वे, लुलुविध्वे । 'अचि श्नुधातुभ्रुवां०' (६।४।७७) से उवङ् आदेश है। मूर्धन्यादेश: (२६) समासेऽङ्गुलेः सङ्गः । ८० । प०वि०-समासे ७ ।१ अङ्गुलेः ५ | १ सङ्ग : १ ।१ ( षष्ठ्यर्थे । अनु० - संहितायाम्, सः, अपदान्तस्य मूर्धन्यः, इण इति चानुवर्तते । अन्वयः-संहितायाम् समासे इणोऽङ्गुलेः सङ्गोऽपदान्तस्य सो मूर्धन्यः । अर्थ:-संहितायां समासे च विषये इणन्ताद् अङ्गुलेः शब्दात् परस्य सङ्ग इत्येतस्याऽपदान्तस्य सकारस्य स्थाने, विकल्पेन मूर्धन्यादेशो भवति । उदा०-अङ्गुलेः सङ्ग इति अङ्गुलिषङ्गः । अङ्गुलिषङ्गा यवागूः । अङ्गुलिषङ्गो गाः सादयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy