SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः शब्दरूपम् परि पर्यष्टौत्/पर्यस्तौत् नि न्यष्टौत्/न्यस्तौत् वि व्यष्टौ / व्यस्तीत् पर्यध्वजत / पर्यस्वजत न्यष्वजत/ न्यस्वजत धातुः उपसर्ग: (३) स्तु (४) स्वञ्ज परि नि वि व्यष्वजत/व्यस्वजत आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि- विषय में (इणुभ्यः) इणन्त (परिनिविभ्यः) परि, नि, वि इन (उपसर्गेभ्यः) उपसर्गों से परवर्ती (सिवादीनाम् ) सिव् आदि धातुओं के (अपदान्तस्य) अपदान्त (स.) सकार के स्थान में ( अड्व्यवाये ) अट्-आगम के व्यवधान में (अपि) भी (वा) विकल्प से (मूर्धन्यः) मूर्धन्य आदेश होता है। उदा०-उदाहरण और उनका भाषार्थ संस्कृत-भाग में लिखा है। सिद्धि-पर्यषीव्यत्/पर्यसीव्यत् आदि पदों की सिद्धि पूर्ववत् है । मूर्धन्य आदेशविकल्प विशेष है। ६५३ भाषार्थ: उसने परित: स्तुति की। उसने निम्नतः स्तुति की। उसने विशेषतः स्तुति की। उसने परित: आलिङ्गन किया । उसने निम्नतः आलिङ्गन किया । उसने विशेषत: आलिङ्गन किया। मूर्धन्यादेशविकल्पः (१८) अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु । ७२ । प०वि० - अनु-वि-परि- अभि-निभ्यः ५ । ३ स्यन्दते : ६ । १ अप्राणिषु ७ । ३ । Jain Education International सo - अनुश्च विश्च परिश्च अभिश्च निश्च ते - अनुविपर्यभिनयः, तेभ्यः - अनुविपर्यभिनिभ्यः (इतरेतरयोगद्वन्द्वः) । न प्राणिन इति अप्राणिन:, तेषु-अप्राणिषु (नञ्तत्पुरुषः ) । अनु०-संहितायाम्, सः, अपदान्तस्य मूर्धन्यः, इणः, उपसर्गात्, वा इति चानुवर्तते । अन्वयः-संहितायाम् इण्भ्योऽनुविपर्यभिनिभ्य उपसर्गेभ्योऽप्राणिषु स्यन्दतेरपदान्तस्य सो वा मूर्धन्यः । अर्थ:-संहितायां विषये इणन्तेभ्योऽनुविपर्यभिनिभ्य उपसर्गेभ्यः परस्याऽप्राणिषु वर्तमानस्य स्यन्दतेरपदान्तस्य सकारस्य स्थाने, विकल्पेन मूर्धन्यादेशो भवति । , For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy