SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०- ( स्यन्द्) अनु-अनुष्यन्दते, अनुस्यन्दते । वि-विष्यन्दते, विस्यन्दते । परि-परिष्यन्दते परिस्यन्दते । अभि- अभिष्यन्दते, अभिस्यन्दते । नि- निष्यन्दते निस्यन्दते । 1 ६५४ " आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि - विषय में ( इणुभ्यः) इणन्त (अनुविपर्यभिनिभ्यः) अनु, वि, परि, अभि, नि इन (उपसर्गेभ्यः) उपसर्गों से परवर्ती (स्यन्दतेः) स्यन्द् धातु के (अपदान्तस्य) अपदान्त (सः) सकार के स्थान में (वा) विकल्प से (मूर्धन्यः ) मूर्धन्य आदेश होता है। उदा००- ( स्यन्द्) अनु-अनुष्यन्दते, अनुस्यन्दते । अनुकूल बहता है । वि-विष्यन्दते, विस्यन्दते । विशेषतः बहता है । परि-परिष्यन्दते, परिस्यन्दते । परितः बहता है । अभि- अभिष्यन्दते, अभिस्यन्दते । अभितः बहता है। नि-निष्यन्दते, निस्यन्दते । निम्नत: बहता है। सिद्धि- अनुष्यन्दते । यहां अनु-उपसर्गपूर्वक 'स्यन्द्र प्रस्रवणे (भ्वा०आ०) धातु से 'लट्' प्रत्यय है। लकार के स्थान में 'त' आदेश है। इस सूत्र से इणन्त 'अनु' उपसर्ग से परवर्ती 'स्यन्द्' धातु के सकार को मूर्धन्य आदेश होता है। विकल्प-पक्ष में मूर्धन्य आदेश नहीं है- अनुस्यन्दते । ऐसे ही - विष्यन्दते, विस्यन्दते आदि । मूर्धन्यादेशविकल्पः (१६) वेः स्कन्देरनिष्ठायाम् ॥७३ । प०वि० - वेः ५ ।१ स्कन्देः ५ ।१ अनिष्ठायाम् ७ । १ । सo-न निष्ठा इति अनिष्ठा, तस्याम् अनिष्ठायाम् ( नञ्तत्पुरुषः) । अनु०-संहितायाम्, सः, अपदान्तस्य मूर्धन्यः, इणः, उपसर्गात्, वा इति चानुवर्तते । अन्वयः -संहितायाम् इणो वेरुपसर्गात् स्कन्देरपदान्तस्य सोऽनिष्ठायां वा मूर्धन्यः । अर्थ:--संहितायां विषये इणन्ताद् वेरुपसर्गात् परस्य स्कन्देरपदान्तस्य सकारस्य स्थाने, निष्ठावर्जिते प्रत्यये परतो विकल्पेन मूर्धन्यादेशो भवति । उदा०- (स्कन्द्) वि- विष्कन्ता, विस्कन्ता । विष्कन्तुम्, विस्कन्तुम् । विष्कन्तव्यम्, विस्कन्तव्यम् । आर्यभाषाः अर्थ-(संहितायाम् ) सन्धि - विषय में (इणः) इणन्त (व:) वि इस (उपसर्गात्) उपसर्ग से परवर्ती (स्कन्दे:) स्कन्द् धातु के ( अपदान्तस्य) अपदान्त (सः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy