SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ ६५२ पाणिनीय-अष्टाध्यायी-प्रवचनम् (८) परिष्वजते । परि-उपसर्गपूर्वक ध्वञ्ज परिसङ्गे' (भ्वा०आ०) धातु से पूर्ववत्। 'दंशसञ्जस्वजां शपि' (६।४।२५) से अनुनासिक का लोप होता है। विशेष: स्तु और स्वज धातु को 'उपसर्गात सुनोति०' (८।३१६५) से ही मूर्धन्य आदेश सिद्ध है। पुन: इनको यहां आगामी सूत्र सिवादीनां वाऽड्व्यवायेऽपि (८।३।७१) से विकल्प से मूर्धन्य विधान के लिये ग्रहण किया गया है। मूर्धन्यादेशविकल्प: (१७) सिवादीनां वाऽड्व्यवायेऽपि।७१। प०वि०-सिवादीनाम् ६।३ वा अव्ययपदम्, अड्व्यवाये ७।१ अपि अव्ययपदम्। स०-सिव् आदिर्येषां ते सिवादय:, तेषाम्-सिवादीनाम् (बहुव्रीहिः)। अटा व्यवाय इति अव्यवाय:, तस्मिन्-अड्व्यवाये (तृतीयातत्पुरुष:)। अनु०-संहितायाम्, स:, अपदान्तस्य, मूर्धन्य:, इणः, उपसर्गात्, परिनिविभ्य इति चानुवर्तते। अन्वय:-संहितायाम् इण्भ्य: परिनिविभ्य उपसर्गेभ्य सिवादीनामपदान्तस्य सोऽड्व्यवायेऽपि वा मूर्धन्यः । अर्थ:-संहितायां विषये इणन्तेभ्य: परिनिविभ्य उपसर्गेभ्य: परेषां सिवादीनां धातूनामपदान्तस्य सकारस्य स्थानेऽड्व्यवायेऽपि विकल्पेन मूर्धन्यादेशो भवति। __अत्र 'सिवुसहसुट्स्तुस्वजाम्' इत्यत्र पूर्वसूत्रे सन्निविष्टा: सिवादयो धातवो गृह्यन्ते, न तु धातुपाठे पठिता:। उदाहरणम् धातुः | उपसर्ग: शब्दरूपम् (१) सिवु | परि | पर्यषीव्यत्/पर्यसीव्यत् । उसने परित: सिलाई की। नि न्यषीव्यत्/न्यसीव्यत् | उसने निम्नत: सिलाई की। व्यषीव्यत्/व्यसीव्यत् | उसने विशेषत: सिलाई की। (२) सह पर्यषहत/पर्यसहत उसने परित: सहन किया। न्यषहत/न्यसहत | उसने निम्नत: सहन किया। व्यषहत/व्यमहत | उसने विशेषत: सहन किया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy