SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् परित: रोका। अभ्यासव्यवाये-अभितष्टम्भ । उसने अभित: रोका था। परितष्टम्भ । उसने परित: रोका था। सिद्धि-(१) अभिष्टभ्नाति । यहां अभि-उपसर्गपूर्वक स्तम्भु प्रतिबन्धे (प०सौत्रधातु) से लट्' प्रत्यय है। लकार के स्थान में तिप्' आदेश है। स्तम्भुस्तुम्भु०' (३।१।८२) से 'श्ना' दिकरण-प्रत्यय है। 'अनिदितां हल उपधाया: क्डिति (६।४।२४) से अनुनासिक का लोप होता है। इस सूत्र से इणन्त अभि-उपसर्ग से परवर्ती धातु के सकार को मूर्धन्य आदेश होता है। 'टुना ष्टुः' (८।४।४१) से तकार को टवर्ग टकारादेश है। परि-उपसर्गपूर्वक से-परिष्टनाति । अड्व्यवाय में-अभ्यष्टभ्नात्, पर्यष्टभ्नात् । अभ्यासव्यवाय में-अतिष्टम्भ, परितष्टम्भ । मूर्धन्यादेशः (१४) अवाच्चालम्बनाविदूर्ययोः।६८। प०वि०-अवात् ५।१ च अव्ययपदम्, आलम्बन-आविदूर्ययो: ७।२। स०-आलम्बनम्-आश्रयणम् । विदूरम् विप्रकृष्टम् । न विदूरमिति अविदूरम् । अविदूरस्य भाव इति आविदूर्यम्। 'गुणवचनब्राह्मणादिभ्य: कर्मणि च' (५।१।१२४) इति ब्राह्मणादिलक्षण: ष्यञ् प्रत्ययः । आलम्बनं च आविदूर्यं च ते आलम्बनाविदूर्ये, तयो:-आलम्बनाविदूर्ययो: (इतरेतरयोगद्वन्द्व:)। . अनु०-संहितायाम्, स:, अपदान्तस्य, मूर्धन्य:, उपसर्गात्, स्तम्भेरिति चानुवर्तते। अन्वयः-संहितायां विषयेऽवाद् उपसर्गात् स्तम्भेरपदान्तस्य स आलम्बनाविदूर्ययोर्मूर्धन्यः। अर्थ:-संहितायां विषयेऽवाद् उपसर्गात् परस्य स्तम्भेरपदान्तस्य सकारस्य स्थाने, आलम्बनाविदूर्ययोरर्थयोर्मूर्धन्यादेशो भवति । उदा०- (आलम्बनम्) अवष्टभ्यास्ते, अवष्टभ्य तिष्ठति । (आविर्यम्) अवष्टब्धा सेना, अवष्टब्धा शरत्। आर्यभाषा अर्थ- (संहितायाम्) सन्धि-विषय में (अवात्) अव इस (उपसर्गात्) उपसर्ग से परवर्ती (स्तम्भे:) स्तम्भ धातु के (अपदान्तस्य) अपदान्त (स:) सकार के स्थान में (आलम्बनाविदूर्ययोः) आलम्बन-आश्रयण और आविदूर्य=समीप्य अर्थ में (मूर्धन्य:) मूर्धन्य आदेश होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy