SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी- प्रवचनम् सिद्धि- 'परितष्ठा' आदि पदों की सिद्धि आगे यथास्थान लिखी जायेगी । 'स्था' आदि धातु 'उपसर्गात् सुनोति०' (८/३/६५) सूत्र में पठित हैं। यहां 'अभ्यासस्य' पद का ग्रहण नियमार्थ किया गया है कि स्था- आदि धातुओं में ही अभ्याससकार को मूर्धन्य आदेश होता है, अन्यत्र नहीं । ६४० मूर्धन्यादेशः - (११) उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् । ६५ । प०दि०-उपसर्गात् ५ ।१ सुनोति - सुवति-स्यति - स्तौति- स्तोभति-स्थासेनय - सेध - सिच सञ्ज - स्वञ्जाम् ६ । ३ । स० - सुनोतिश्च सुवतिश्च स्यतिश्च स्तौतिश्च स्तोभतिश्च स्थाश्च सेनयश्च सेधश्च सिचश्च सञ्जश्च स्व च ते सुनोति०स्वञ्ज:, तेषाम्सुनोति०स्वञ्जाम् (इतरेतरयोगद्वन्द्वः) । अनु० - संहितायाम्, सः, अपदान्तस्य मूर्धन्यः, इणः, अड्व्यवाये, अपि, स्थादिषु, अभ्यासेन, च, अभ्यासस्येति चानुवर्तते । अन्वयः - संहितायाम् इणः उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जामपदान्तस्य सोऽव्यवायेऽपि स्थादिषु चाभ्यासेन व्यवायेऽभ्यासस्य च मूर्धन्यः । अर्थ:-संहितायां विषये इणन्ताद् उपसर्गात् परेषां सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जां धातूनामपदान्तस्य सकारस्य स्थानेऽव्यवायेऽनड्व्यवायेऽपि, स्थादिषु धातुषु चाभ्यासेन व्यवायेऽभ्यासस्य च मूर्धन्यादेशो भवति । उदाहरणम्धातुः उपसर्ग: / शब्दरूपम् व्यवायः अभिषुणोति परिषुणोति अड्व्यवायः अभ्यषुणोत् परि पर्यषुणोत् (१) सुनोति अभि परि Jain Education International 17 भाषार्थ: वह रस निचोड़ता है। वह परितः रस निचोड़ता है ! उसने रस निचोड़ा। उसने परित: रस निचोड़ा | For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy