SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ अधिकार: अष्टमाध्यायस्य तृतीयः पादः (१०) स्थादिष्वभ्यासेन चाभ्यासस्य । ६४ । प०वि० - स्था- अदिषु ७ । ३ अभ्यासेन ३ । १ ६३६ अभ्यासस्य ६ । १ । स०-स्था आदिर्येषां ते स्थादय:, तेषु - स्थादिषु (बहुव्रीहि: ) । अनु०-संहितायाम्, सः, अपदान्तस्य मूर्धन्यः, इणः, प्राक्, सितात्, व्यवाये इति चानुवर्तते। अन्वयः -संहितायां स्थादिषु प्राक् सिताद् इणः सोऽभ्यासेन व्यवाये मूर्धन्यः, अभ्यासस्य च मूर्धन्यः । अर्थ:-संहितायां विषये स्वादिषु धातुषु प्राक् सिताद् इण उत्तरस्य सकारस्य स्थानेऽभ्यासेन व्यवाये सति मूर्धन्यादेशो भवति, अभ्यासस्य चापि मूर्धन्यः, इत्यधिकारोऽयम् । अभ्यासेन व्यवाये, अषोपदेशार्थम्, अवर्णान्ताभ्यासार्थम्, षणि प्रतिषेधार्थं चेदं वचनं वेदितव्यम् । उदा० - अभ्यासेन व्यवाये परितष्ठौ । अषोपदेशार्थम् अभिषिषेणयिषति । परिषिषेणयिषति । अवर्णान्ताभ्यासार्थम्-अभितष्ठौ । षणि प्रतिषेधार्थम् अभिषिषिक्षति । परिषिषिक्षति । T I | च अव्ययपदम्, आर्यभाषा: अर्थ- (संहितायाम् ) सन्धि- विषय में (म्यादिषु) स्था आदि धातुओं में (सितात्) सित शब्द से (प्राक्) पहले-पहले (इणः) इण् वर्णं से परवर्ती (सः) सकार के स्थान में (अभ्यासेन) अभ्यास के (व्यवाये) व्यवधान में (मूर्धन्यः ) मूर्धन्य आदेश होता है (च) और (अभ्यासस्य) को भी मूर्धन्य आदेश होता है, यह अधिकार सूत्र है । Jain Education International अभ्यास के व्यवधान, अषोपदेश, अवर्णान्त अभ्यास और षण-प्रतिषेध में भी मूर्धन्यादेश के विधान के लिये यह कथन किया गया है। उदा० - अभ्यास- व्यवाय- परितष्ठौ । वह परितः स्थित हुआ । अषोपदेश-अभिषिषेणयिषति । वह अभितः सेना से जाना चाहता है। परिषिषेणयिषति । वह परितः सेना से जाना चाहता है। अवर्णान्त अभ्यास-अभितष्ठौ । वह अभितः स्थित हुआ । षण्प्रतिषेध- अभिषिषिक्षति । वह अभितः सींचना चाहता है। परिषिषिक्षति | वह परितः सींचना चाहता है। For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy