SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ६२६ सिद्धि - वाचस्पतिम् । यहां षष्ठ्यन्त 'वाच: ' पद के विसर्जनीय को पति शब्द परे होने पर सकारादेश स्पष्ट है। ऐसे ही - दिवस्पुत्राय, दिवस्पृष्ठे, तमस्पारम्, इडस्पदे, इड: शब्द 'इट्' शब्द का षष्ठ्यन्त रूप है। दिवस्पयः, रायस्पोषम् । 'राय:' रै शब्द का षष्ठी - एकचवचन है। सकारादेशविकल्पः (२२) इडाया वा । ५४ । प०वि० - इडाया: ६ ।९ वा अव्ययपदम् । अनु०-पदस्य, संहितायाम्, विसर्जनीयस्य सः, छन्दसि, षष्ठ्याः, पतिपुत्रपृष्ठपारपदपयस्पोषेषु इति चानुवर्तते । अन्वयः - संहितायां छन्दसि षष्ठ्या इडायाः पदस्य विसर्जनीयस्य पतिपुत्रपृष्ठपारपदपयस्पोषेषु वा सः । अर्थ:-संहितायां छन्दसि च विषये षष्ठ्यन्तस्य इडायाः पदस्य विसर्जनीयस्य स्थाने पतिपुत्रपृष्ठपारपदपयस्पोषेषु परतो विकल्पेन सकारादेशो भवति । उदा०- (पतिः) इडायास्पतिः, इडायाः पतिः । (पुत्रः ) इडायास्पुत्र:, इडायाः पुत्रः । (पृष्ठम् ) इडायास्पृष्ठम्, इडायाः पृष्ठम् । (पारम् ) इडायास्पारम्, इडाया: पारम् । (पदम् ) इडायास्पदम् । इडायाः पदम् । ( पयः ) इडायास्पयः, इडायां पयः । (पोषम् ) इडायास्पोषम्, इडाया: पोषम् । आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि और (छन्दसि ) वेदविषय में (षष्ठ्याः) षष्ठ्यन्त (इडायाः) इडा इस ( पदस्य ) पद के ( विसर्जनीयस्य ) विसर्जनीय के स्थान में (पति०) पति, पुत्र, पृष्ठ, पार, पर्दै, पयस्, पोष शब्द परे होने पर (वा) विकल्प से (सः) सकारादेश होता है। उदा०- - (पति) इडायास्पति:, इडाया: पति: । वेदवाणी / पृथिवी का पति । (पुत्र) इडायास्पुत्र:, इडाया: पुत्र: । पृथिवी का पुत्र, देशभक्त । ( पृष्ठम् ) इडायास्पृष्ठम्, इडायाः पृष्ठम् । पृथिवी की पीठ । (पार) इडायास्पारम्, इडायाः पारम् । पृथिवी के पार । (पद) इडायास्पदम् । इडायाः पदम् । पृथिवी का पद (स्थानविशेष) । ( पयः) इडायास्पयः, इडायाः पयः । पृथिवी का जल । (पोष) इडायास्पोषम्, इडायाः पोषम् । पृथिवी का पोषण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy