SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ દર पाणिनीय-अष्टाध्यायी-प्रवचनम् सकारादेशः (२१) षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु।५३। प०वि०-षष्ठ्या : ६१ पति-पुत्र-पृष्ठ-पार-पद-पयस्-पोषेषु ७।३ । स०-पतिश्च पुत्रश्च पृष्ठं च पारं च पदं च पयश्च पोषश्च ते-पति०पोषा:, तेषु-पति०पोषेषु (इतरेतरयोगद्वन्द्व:)। अनु०-पदस्य, संहितायाम्, विसर्जनीयस्य, स:, छन्दसीति चानुवर्तते। अन्वयः-संहितायां छन्दसि षष्ठ्याः पदस्य विसर्जनीयस्य पतिपुत्रपृष्ठपारपदपयस्पोषेषु सः। अर्थ:-संहितायां छन्दसि च विषये षष्ठ्यन्तस्य पदस्य विसर्जनीयस्य स्थाने, पतिपुत्रपृष्ठपारपदपयस्पोषेषु परत: सकारादेशो भवति । उदा०-(पति:) वाचस्पतिं विश्वकर्माणमूतये (ऋ० १० १८१।७) । (पुत्र:) दिवस्पुत्राय सूर्याय शंसत (ऋ० १० ॥३७ ।१)। (पृष्ठम्) दिवस्पृष्ठे धावमानं सुपर्णम् (शौ०सं० १३।२।३७)। (पारम्) अगन्म तमसस्पारमस्य (यजु० १२।७३)। (पदम्) इडस्पदे समिध्यसे (ऋ० १० ११९११)। (पय:) सूर्यं चक्षुर्दिवस्पयः। (पोषम्) रायस्पोषं यजमानेषु धारय (ऋ० १० १२२ ।८)। आर्यभाषा: अर्थ- (संहितायाम्) सन्धि और (छन्दसि) वेदविषय में (षष्ठ्या:) षष्ठयन्त (पदस्य) पद के (विसर्जनीयस्य) विसर्जनीय के स्थान में (पति०) पति, पुत्र, पृष्ठ, पार, पद, पयस्, पोष शब्द परे होने पर (स:) सकारादेश होता है। उदा०-(पति) वाचस्पतिं विश्वकर्माणमूतये (ऋ० १० १८१७)। हम लोग वेदविद्या के पति विश्वकर्मा को रक्षा के लिये पुकारें। (पुत्र) दिवस्पुत्राय सूर्याय शंसत (ऋ० १० १३७।१)। हे मनुष्यो ! तुम धुलोक के पुत्र सूर्य की स्तुति करो। (पृष्ठ) दिवस्पृष्ठे धावमानं सुपर्णम् (शौ०सं० १३।२।३७)। धुलोक की पीठ पर दौड़ते हुये सुपर्ण (सूर्य) को। (पार) अगन्म तमसस्पारमस्य (यजु० १२ १७३)। हम इस अन्धकार के पार चले गये हैं। (पद) इडस्पदे समिध्यसे (ऋ० १० ११९१।१)। हे अग्ने ! तू संसार के मध्य में प्रकाशित है। (पय:) सूर्यं चक्षुर्दिवस्पयः । दिवस्पयः धुलोक का जल। (पोष्) रायस्पोषं यजमानेषु धारय (ऋ० १० १२२।८)। हे अग्ने ! तू धन की पुष्टि को यजमानों में स्थापित कर। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy