SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् 'इडा' शब्द निघण्टु (१1१) में पृथिवी नामों में (१1११) में, वाङ्नामों में (२/७ ) में अन्न नामों में (२1१) और (५1५) पद नामों में पठित है। अतः यथा प्रकरण अर्थ की संगति करें । ६३० सिद्धि - इडायास्पतिः, इडायाः पतिः आदि उदाहरणों में 'इडाया:' इस षष्ठ्यन्त पद के विसर्जनीय को सकारादेश और विकल्प पक्ष में विसर्जनीय आदेश स्पष्ट है । ।। इति पदाधिकारः समाप्तः ।। मूर्धन्यादेशप्रकरणम् अधिकार: (१) अपदान्तस्य मूर्धन्यः । ५५ । प०वि०-अपदान्तस्य ६।१ मूर्धन्यः ६।१ । स०- पदस्य अन्त इति पदान्तः, न पदान्त इति अपदान्त:, तस्य-अपदान्तस्य (षष्ठीगर्भितनञ्तत्पुरुषः) । तद्धितवृत्ति:- मूर्धनि भव इति मूर्धन्यः 'शरीरावयवाच्च' ( ४ | ३ |५५ ) इति मूर्धशब्दाद् भवार्थे यत् प्रत्ययः । अर्थ :- अपदान्तस्य मूर्धन्य इत्यधिकारोऽयम्, आपादपरिसमाप्तेः । वक्ष्यति - 'आदेशप्रत्यययोः' (८ । ३ । ५९) इति । सिषेव । सुष्वाप । अग्निषु । वायुषु । आर्यभाषा: अर्थ- (अपदान्तस्य) अपदान्त वर्ण को (मूर्धन्यः) मूर्धन्य आदेश होता है, यह अधिकार सूत्र है। जैसे कि पणिनि मुनि कहेंगे- 'आदेशप्रत्यययोः' (८1३1५९) अर्थात् आदेश और प्रत्यय के अपदान्त सकार को मूर्धन्य आदेश होता है । उदा० - सिषेव । उसने सिलाई की। सुष्वाप । वह सोया। अग्निषु । अग्नि देवताओं में। वायुषु। वायु देवताओं में । सिद्धि-सिषेव आदि पदों की सिद्धि आगे यथास्थान लिखी जायेगी । मूर्धन्यादेश: (२) सहेः साडः सः । ५६ । प०वि० - सहे: ६ । १ साडः ६ |१ स: ६ ।१ । अनु०-संहितायाम्, अपदान्तस्य मूर्धन्य इति चानुवर्तते । अन्वयः - संहितायां सहे: साडोऽपदान्तस्य सो मूर्धन्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy