SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ६२३ अष्टमाध्यायस्य तृतीयः पादः अन्वय:-संहितायां अध:शिरसी इति पदयो: समासेऽनुत्तरपदस्थस्य विसर्जनीयस्य पदे सः। अर्थ:-संहितायां विषये अध:शिरसी इत्येतयो: पदयो: सभासेऽनुत्तरपदस्थस्य विसर्जनीयस्य स्थाने, पदे उत्तरपदे परत: सकारादेशो भवति । उदा०-(अध:) अधस्पदम्, अधस्पदी। (शिरः) शिरस्पदम्, शिरस्पदी। __ आर्यभाषा: अर्थ- (संहितायाम्) सन्धि-विषय में (अध:शिरसी) अधस्, शिरस् इन (पदयो:) पदों के (समासे) समास में (अनुत्तरपदस्थस्य) उत्तरपद में अनवस्थित (विसर्जनीयस्य) विसर्जनीय के स्थान में (पदे) पद शब्द उत्तरपद में होने पर (स:) सकारादेश होता है। उदा०-(अध:) अधस्पदम् । नीच पद (स्थान)। अधस्पदी। नीचे पदवाली। (शिर:) शिरस्पदम् । ऊंचा पद। शिरस्पदी। ऊंचे पदवाली। सिद्धि-अधस्पदम् आदि समस्त पदों में विसर्जनीय के स्थान में सकारादेश स्पष्ट है। यहां 'कुप्वोः एक पौ च (८३१३७) सेप उपध्मानीय आदेश प्राप्त था। यह उसका अपवाद है। सकार: षकारो वाऽऽदेश: (१६) कस्कादिषु च।४८। प०वि०-कस्कादिषु ७।३ च अव्ययपदम् । स०-कस्क आदिर्येषां ते कस्कादयः, तेषु-कस्कादिषु (बहुव्रीहि:) । अनु०-पदस्य, संहितायाम्, विसर्जनीयस्य, स:, समासे, कुप्वोः, ष इति चानुवर्तते। अन्वय:-संहितायां कस्कादिषु पदेषु विसर्जनीयस्य कुप्तो: स: षो वा । अर्थ:-संहितायां विषये कस्कादिषु पदेषु विसर्जनीयस्य स्थाने कुप्वोः परतो यथायोगं सकार: षकारो वाऽऽदेशो भवति । उदा०-कस्क:, कौतस्कुत:, भ्रातुष्पुत्र इत्यादिकम् । कस्क: । कौतस्कुत: । भ्रातुष्पुत्रः । शुनस्कर्ण: । सद्यस्काल: । सद्यस्की: । सद्यस्क: । काँस्कान्। सपिष्कुण्डिका। धनुष्कपालम्। बर्हिष्पूलम्। यजुपात्रम् । अयस्काण्डः । मेदस्पिण्ड: । इति कस्कादयः । आकृतिगणोऽयम्।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy