SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ६२१ अन्वय:-संहितायां समासे पदयोरिसुसोरनुत्तरपदस्थस्य विसर्जनीयस्य कुप्वोर्नित्यं षः। अर्थ:-संहितायां विषये समासे वर्तमानयो: पदान्तयोरिसुसोरनुत्तरपदस्थस्य विसर्जनीयस्य स्थाने, कुप्वो: परतो नित्यं षकारादेशो भवति । उदा०-(इस्) कु:-सर्पिष: कुण्डिकेति सर्पिष्कुण्डिका। (उस्) कु:धनुष: कपालमिति धनुष्कपालम् । (इस्) पु:-सर्पिष: पानमिति सर्पिष्पानम् । (उस्) पु:-धनुषः फलमिति धनुष्फलम् । आर्यभाषा: अर्थ- (संहितायाम्) सन्धि-विषय में (समासे) समास में तथा (पदयो:) पदान्त में विद्यमान (इसुसो:) इस् और उस् के (अनुत्तरपदस्थस्य) उत्तरपद में अनवस्थित (विसर्जनीयस्य) विसर्जनीय के स्थान में (कुप्वोः) कवर्ग और पवर्ग वर्ण परे होने पर (नित्यम्) सदा (ष:) षकारादेश होता है। उदा०-(इस्) कु-सर्पिष्कुण्डिका । घृत की कुण्डी। (उस्) कु- धनुष्कपालम् । धनुष रखने का पात्रविशेष । (इस्) पु-सर्पिष्पानम् । घृत का पान। (उस्) पु-धनुष्फलम् । धनुष की सिद्धि। सिद्धि-(१)सर्पिष्कुण्डिका । यहां सर्पिस्' और 'कुण्डिका' शब्दों का षष्ठी' (२।२।८) से षष्ठीतत्पुरुष समास है। इस सूत्र से सर्पिस्' पद के उत्तरपद में अनवस्थित विसर्जनीय को कवर्ग (क) परे होने पर नित्य षकारादेश होता है। ऐसे ही-धनुष्कपालम् । पवर्ग में-सर्पिष्पानम्, धनुष्फलम् । नित्यं सकारादेशः(१४) अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।४६। प०वि०-अत: ५।१ कृ-कमि-कुम्भ-पात्र-कुशा-कर्णीषु ७।३ अनव्ययस्य ६।१। स०-कृश्च कमिश्च कंसश्च कुम्भश्च पात्रं च कुशा च कर्णी च ता: कृ०कर्ण्य:, तासु-कृ०कर्णीषु (इतरेतरयोगद्वन्द्वः)। न अव्ययमिति अनव्ययम्, तस्य अनव्ययस्य (षष्ठीतत्पुरुष:)। अनु०-पदस्य, संहितायाम्, विसर्जनीयस्य, स:, नित्यम्, समासे, अनुत्तरपदस्थस्येति चानुवर्तते । ___ अन्वय:-संहितायां पदस्यात: समासेऽनुत्तरपदस्थस्यानव्ययस्य विसर्जनीयस्य कृकमिकंसकुम्भपात्रकुशाकर्णीषु नित्यं स:। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy