SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः tole स० ङश्च णश्च तौ णौ तयोः णो: ( इतरेतरयोगद्वन्द्वः ) । - कुक् च टुक् च एतयोः समाहारः-कुक्टुक् (समाहारद्वन्द्वः) । अनु०-पदस्य, संहितायाम्, वा इति चानुवर्तते । अन्वयः - संहितायाम् पदस्य णोः शरि वा कुकटुक् । अर्थ:-संहितायां विषये पदान्तयोर्डकारणकारयोः शरि परतो विकल्पेन यथासंख्यं कुक्टुकावागमौ भवतः । उदा०- ( ङकार: ) कुक्- प्राक् शेते, प्राङ् शेते । प्राक् षष्ठः, प्राङ् षष्ठः। प्राङ्क् साये, प्राङ् साये । (णकारः ) टुक्-वण्ट् शेते । वण् शेते । आर्यभाषा: अर्थ- (संहितायाम्) सन्धि- विषय में (पदस्य) पदान्त में विद्यमान (ङ्गो) ङकार और णकार को (शरि) शर् वर्ण परे होने पर (वा) विकल्प से यथासंख्य (कुकटुक) कुक और टुक् आगम होते हैं। उदा०- - ( ङकार) कुक्- प्राक् शेते, प्राङ् शेते । वह पहले सोता है । प्राक् षष्ठः, प्राङ् षष्ठः | पहला छठा । प्राक् साये, प्राङ् साये। पहले समाप्त होने पर । (णकार) टुक्-वण्ट् शेते । वण् शेते । कोलाहल करनेवाला सोता है । सिद्धि - (१) प्राक् शेते। यहां इस सूत्र से 'प्राङ्' के पदान्त ङकार को शर् वर्ण (श्) परे होने पर 'कुक्' (क्) आगम होता है। विकल्प पक्ष में कुक् आगम नहीं हैप्राङ् शेते। ऐसे ही-प्राङ्क् षष्ठः, प्राङ्ग् षष्ठः । प्राङ्क् साये, प्राङ्ग् साये । 'साये' पद में 'षोऽन्तकर्मणि' (दि०प०) धातु से 'भावे' ( ३ | ३|१८) से घञ् प्रत्यय है। (२) वण्ट् शेते। यहां इस सूत्र से 'वण्' के पदान्त णकार को शर् वर्ण (श्) परे होने पर 'टुक्' आगम होता है। विकल्प पक्ष में 'टुक् ́ आगम नहीं है- वण् शेते । 'वण्' पद में 'वण शब्दार्थ:' (भ्वा०प०) धातु से 'अन्येभ्योऽपि दृश्यते' (३ । २ । १७८) से 'क्विप्' प्रत्यय है। धुडागमविकल्प: (२) डः सि धुट् । २६ । प०वि० - डः ५ ।१ सि ७ । १ धुट् १ । १ । अनु० - पदस्य, संहितायाम्, वा इति चानुवर्तते । अन्वयः -संहितायां ङः पदात् सः पदस्य वा धुट् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy